पृष्ठम्:विमानार्चनाकल्पः.pdf/209

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पडलः 41 173 परिचारकाः स्नात्वा कुम्भमादाय, ‘दुहत दिव'(बै०म०प्र०८) मिति गृहीत्वा, नद्यास्तोयम् आद्यमभिर्गण्हाण्मी' (वै०म०प्र०८) ति संगृह्य, तदभावे तटाके कूपे वा 'सोमंराजानम्’ (वै८०प्र०८) इत्यालयंप्रविश्य, धौतवस्त्रेण ‘धारास्वि' (वै०म०प्र०१-१) ति तोयमुत्पूय, उरादि गन्धै र्वासयित्वा, 'इदमापश्शिबा' (वै०म०पर्०८) इति कुशे नाभिमंत्रयेत् । ‘अवधूत' मिति मार्जन्यामार्जयित्वा, ‘आशासुसपत्' (वै०म०प्र८०) स्विति गोमयेनो दकेन प्रोक्ष्य, उपळ्ष्य, ‘आमावाजस्ये' ति प्रणिध्यर्धपात्रं हविः पात्राणि प्रक्षाल्य, विधिनाहवींषिचषदंशश्च पचेत् ।

 अर्चको 'ब्रह्म ब्रहमॅ', ति हृदयमभिमृदय, 'दॉ शूरसी' ति शिरोभिमृश्य,

शिखे’ ति शिखोद्वर्तनं, 'सकृद्देवानामायुधै रिति सर्वत्ररक्षां कृत्वा, 'सुदर्शन' मितिदक्षिणे हस्ते सुदर्शनमुद्रां धारयेत् । 'रविपा’ मितेि वामे शंखमुद्राझारयेत् । 'सूर्यॉसी' ति दक्षिणे नयने, 'चन्द्रोसी’ति वाभेनेत्रे, हस्तयोस्तलयो र्दक्षिणवामयो स्सूर्या चंद्रमसो र्मंडलंन्यस्य, ‘अभूरण्य' मिति अंगुष्ठादि कनिष्ठान्तं न्यस्य, ‘अन्तरस्मि निम' इति ब्रह्माणंस्मरति । 'अहमेवेद' मिति देवमनुमान्य ‘पूतस्तस्ये' ति निर्माल्यं व्यपोह्य, पीडवेदिद्विध्रुहत्यापरिमा, नारायणाय विद्महे' इति ध्रुवस्य पादयुष्यं पञ्चभिमूर्तिभिर्दत्वा, देवेश्स्यनिर्माल्यं विष्वक्सेनायं दत्वा अन्येषां बहिर्विसर्जयेत् । 'भूः, प्रपद्य' इति देवेशंप्रणम्य, आलयद्वारॉत्तरपार्श्व पुर्वॅ. वा प्रथमावरणे स्नानपीठे ‘परंर्ह' इत्यवस्थाप्य, 'इषोत्वोर्जेत्वे' ति जपन् बिंबं यधा शुद्ध माम्लाचैस्संशोध्य, शुद्धोदकैस्संस्नाप्य, चंदनोदकैरभिषिच्य, धौतप्लोतवस्त्रेण मूर्धाथं विमृशेत् । परिमृष्टेऽर्चापीठे देवेशं प्रतिष्ठाप्य, वत्र भरणोपवीतैरलंकुर्यात् । पवित्र पाणिश्नन्दनायैरूर्वपुंठं धृत्वा , 'संयुक्तमेत' दिति ध्रुवकौतुकयोर्मध्ये संबन्धकूत्रं प्रक्षिप्य, विष्णुगायत्र्या पीठं प्रोक्ष्य ध्रुवपदयोर्मध्ये 'विष्णवेनम' इति पुष्यं दद्यात् ॥ प्रागादि प्रदक्षिणं चतुर्दिक्षु 'पुरुषाय सत्याय अच्युताय अनिरुदाये' ति क्रमेण पुष्पाणिन्यसेत् । आग्नेवादि कलेणेषु 'कपिलाय यज्ञाय नारायणाय