पृष्ठम्:विमानार्चनाकल्पः.pdf/215

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६: 42 重73

                                 नित्योस्भवः
        नित्योत्सवमिकच्छन् वलिवेरमाराध्य, हविनि॔वेध्य, शिष्यस्यशिरसि
स्थापयित्वा, बल्यग्रतो नयेत् । अथवा शिबिकायां गरुडं बुध्वाऽऽराध्य,देवं समारोप्य, पूवो॔क्त गुणसंपन्नैश्शिष्यैवा॔हयित्वा, सवा॔मलंकारसंयुक्तं,

बलिनासहपूर्ववत्प्रदक्षिणं कारयेत्। पश्चादभ्यन्तरं प्रविश्य, अलंकृते मंटपे पीठे देवं संन्यस्य पाध्याध्यध्या॔न्तमभ्यच्य॔, नीराजनं कृत्वा, नृत्गेयवाध्यैवि॔नोदं कारयित्वा, पूव॔व त्पादुकाच॔नं कृत्वा, अभ्यन्तरे देवंसंस्थापयेत्,एवं नित्योत्सवं त्रिसंध्यं सायं प्रातर्वा कुर्यात् ।

       नित्योत्सवेन महोत्सवफलं लभेत, भगवान् प्रीतो भवेत्। राज्ञोराष्ट्रस्यबलवृद्धिर्भवति । बलिभ्रमणकाले ये सेवन्ते ते सर्वे पदेपदे यज्ञफलं लभेरन् । नवषट्पंचमूर्तिविमाने विष्णो रादिमूर्तेरेवा, बलिमाचरेत् ।
                                  उपचाराः
       अथार्चनांगोपचारान् वक्ष्ये - उपचारो विग्रहऔंकार्थीभवत:, आसन, स्वागता,ऽनुमान, पाद्या, ऽऽचमन, पुष्प, गन्ध, धूप, दीपा,ऽध्या, ऽऽचमन, स्नान, प्लगेत, वस्त्रो, क्तरीय, यज्ञोपवीत, पाद्या, ऽऽचमन, पुष्प, गन्ध, धूप, दीपा, चमनू, हविः, पानीया,ऽऽचमन, मुखवास, बलि, प्रणाम, प्रदिक्षणाः

पुष्पांजमलिसहितास्तुतिश्चेतिद्वात्रिंशदुपचाराः एतेनृत्तगेय संयुक्ता उत्तमोत्तममित्याहुः ॥

                                 उपचारभेदाः
       मुखवासान्ताः प्रणामदक्षिणायुतानववि॔शत्युपचाराः, मुखवासांताः दक्षिणायुताः अष्टविंशत्युपचाराः, अध्योचमनांताः प्रणामदक्षिणायुताः त्रयोदशोपचाराः । अध्योचमनांताः एकादशो पचाराः पाध्यध्यध्या॔चमनांताः अष्टोपचाराः,पुष्पाध्या॔चमनांताः षडुपचाराः, पुष्पदानं प्रणमश्व्वद्वावुपचारी, प्रणामः एकोपचारः ।
       त्रयोदशविग्रहानाम अदौप्रधानमावाहनं, अन्तेविसहग॔श्च्, आस्नपनं च कुर्यात् । सर्वत्रैकोपचार द्वावुपचारौ च, होमे षडुपचारान्, स्नपनेअष्टोपचारान्, ह्वविषिहीने त्रयोदशोपचारान्, अष्टोपचारान्वा, हविषि लब्धे

अष्टाविंशत्युपचारान् नवविंश त्युपचारान्वा, विमानार्चनायामेव द्वात्रिं