पृष्ठम्:विमानार्चनाकल्पः.pdf/327

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घटल: 77 295 प्रणायामं च कृत्वा देवाभिमुखे समासीने ध्यायन् समाहितोऽ अष्टाक्षरमंत्रं जत्वा अासमामेरुपोष्य स्रीशूद्रान् नाऽभिभाषयेत् । यागशालां प्रविश्र्य, 'भगवतोबलेने'ति देवं प्रार्थयेत्। द्वादशसूक्तै श्वतुर्वेदादिमन्तॅः सं(स्ना)स्थाप्य अलंकृत्याऽऽघारं हुत्वा आघारान्ते वैष्णवं, व्याहृत्यन्तं, जुहोति । वेद्याः पश्चिमे धान्यपीठे सूत्राणि संस्थाप्य पाद्याद्यर्घ्यान्तमभ्यर्च्य पुण्याहं वाचयित्वा पूर्ववत् प्रतिसरमावध्य पृश्वाच्छय्यावेद्यां षड्द्रोणादहीनैः शालिधान्यैः तदर्धतण्डुलॅ तदर्धतिलै (रु) र्वोपर्युपर्यास्तीर्य साग्रान् कुशान्दर्भान् प्रागग्रान्वा विन्यस्य पंञ्चायुधैश्व विन्यस्य सर्ववाद्यसमायुक्तं घण्टानादपूर्वं शाकुनसूक्तं पठन् आचार्य स्थापकैस्सह पवित्रं शयनमारोप्य ‘यद्वैष्णव’मिति पवित्राण्यधिवास्य नववस्तॅः पुष्याSक्षतॅः शयनंप्रच्छाद्य, सूत्रं स्पृष्ट्वा पुरुषसूक्तं, रुद्रसूक्तम्,दुर्गासूक्तम्,रात्रिसूतक्तम्,सारस्वतसूक्तम्,विश्वजित्सूक्तम् ऋतं सत्यम्,सहस्त्रशीर्ष,श्रीसूक्तम् भूसूक्तम्,विष्णुसूक्तम्,गोदानसूक्तम् आत्मसूक्तम्,वॅष्णवम् जपेत् उत्तमम् दशसूतं, मध्यमं सप्त, अधमं पश्चसूतं जपेत् पश्वादूर्घ्वे सर्वरक्षाचक्रं संपूज्यं,तस्य परितः आवरणत्रयदेवानां प्रादक्षिण्यक्रमेणाSभ्यर्च्य शान्तगरुडचक्रन्यक्षादि विमानपालानां धान्यपीठे कूर्चान्निधाय पाद्याद्यर्घ्यान्तमभ्यर्च्य,मुग्दान्नकृसरॅ र्बलिंदत्वा,स्वपादं प्रक्षाल्य,दक्षिणे कर्णे स्पृष्ट्वा पसश्वादग्निंप्रज्वाल्य तत्काले होतारमाहूय तंपादौ प्रक्षाल्य आचम्य सोदकं दक्षिणां दत्वा हौत्रं प्रशंस्य, तत्काले देवमूर्तीरावाहयेत्। जुष्टाकारं च, स्वाहाकारं च, कृत्वा देवेशं शुद्धोदकै स्संस्नाप्य प्लोतेनविमृज्य वस्त्राभरणॅरलंकृत्य पुण्यपुष्पाद्यॅ रर्घ्यान्तं सप्तविंशाति विग्रहैरभ्यर्च्य अधिवास पवित्राणि देवमारोपयेत् । तदाश्रीभूम्योः शान्तादि सर्व देवाना मारोपयेत्। आलयं,मण्टपं विश्णुसूक्तेन पुरुश्हसूक्तेन आवेष्ट्य महाहविः प्रभूतं वा यथाशक्ति निवेद्य पानीयाऽऽचमनं दत्वा कपूरजातीफलैलालवंगसहितं, क्रमुकफल तांबूलं मुखवासं दत्वा बलिं निर्वपेदीति। पूर्ववद्यजमानाचार्यश्हिष्याणां कृतं देवसन्निधॉ दत्वा यागशालां प्रविश्य अग्निं प्रज्वाल्य परिषिच्य श्रीसूक्तम्,महीसूक्तम्,विश्णुसूक्तम् हुत्वा सूत्रसंख्यया वैष्णवं प्रत्येकं जुहोति । ईकारादि पारमात्मिकं सर्वदेवत्यम्, धातादि । पन्चवारुणं मूलहोमं जुहोति।