पृष्ठम्:विमानार्चनाकल्पः.pdf/328

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

296 विमानार्चनाकल्ये महाशास्त्रे एवं कर्तुमशक्तश्चेत् - विष्णुसूक्तं पुरुषसूक्तं, सर्वदेवानां मूर्त्तिमंत्रं हुत्वा एवं यजेत उत्तमम् । हौत्रादि सर्व मूर्तीनां पारमात्मिकं सर्वदेवत्यं विना मध्यमम् ध्यापयेत्। अन्यदुक्तमधमम् प्रागादि चतुर्दिक्षु चतुर्वेदानपूर्वादि चतुर्दिक्षु दक्षिणवामयोर्वा अाचार्य, ऋत्वि जश्व परात्परतरं गुह्यंसर्ववेदार्थसारभूतम् अष्टाक्षरं द्वादशाक्षरं विष्णुगायत्रींजपन् पुष्पांजलिं दत्वा नृतगेयवायैश्व रात्रिशेषंव्यपोह्य ततः प्रभातेत्वाचार्यः ॠत्विजश्व,स्नात्वा,संध्यामुपास्य,देवादीस्तंर्पयित्वा ब्रह्मयग्नं कृत्वा देवालयं प्रदाक्षिणं करोति। देवंप्रणम्य पार्श्व प्राड्मुखंः,उदड्मुस्वोवा समासीतदेवाSर्हतस्तिष्टन् प्रणम्याSनुमान्य निर्माल्यमादाय विष्वक्सेनां समाराध्य 'भूरग्नये'ति वेदिं प्रक्षाल्त्य,देवेशं नित्यपूजाविधानेनाSSभ्यर्च्य स्नानासने सूत्रं समारोप्य 'आपो,हिरण्य,पवमानॅः'प्रोक्ष्य अभ्यर्च्य(हविर्निवेद्य)देवेशमलंकृत्याभ्यर्च्य हविर्निवेद्य मुखवासं दत्वा पश्वद्यागशालांप्रविश्य नित्यहोमं हुत्वा चरुणाSज्येन वॅष्णवं,विष्णुसूक्तम्,श्रीभूमिदेवत्यं,हुत्वा प्रत्येकं समिदाज्येन सहित मष्टाविंश्हतिपर्यायेण जुहोति।देवस्य पादॉ स्पृष्ट्वा तत्सवंहोमयेत्। (ततः)पुण्याहं वाचायित्वा,तत्काले प्रतिसरं विसृज्य अधिवासपवित्रमुत्थाप्य ध्वजॅः पिन्छचामरॅः भक्तॅश्व परव्ऱितो नृत्तगेयसमायुक्तं शाकुनसूक्त मुच्चार्यं,सर्ववाद्यसमायुक्तं तोयधारापुरस्सरमालय प्रदक्षिणीकृत्य,देवस्यप्रमुखे धान्यपीठे पवित्रं संस्थाप्य यजमानं आचार्य भक्तॅस्सहदेवं प्रणम्य,कनिष्ठादिक्रमेण पवित्राणि आचार्यो हस्तादादाय,'अतो देवा'दिना क्निष्ठमारोपयेत्। 'विष्णोः कर्माणी'ति मध्यममारोप्य,'विष्णोर्नुक'मित्युत्तम मारोपयेत्।पश्वाद्गन्धपुष्पाद्यॅरभ्यर्च्य वनमालं गृहीत्वा पुरुषसूक्त मुच्च्रन् देवमारोपयेत्।कॉतुक स्नपनोत्सव बलिबेराणां सूत्रमारोपयेत्। एक तद्युक्तस्य (तस्य तस्य) कृतं पवित्र मारोपयेत्। परिषद्देवानां तत्तन्मन्त्रमुच्चार्य पवित्रमारोपयेत्। अग्रॉ 'अग्निं दूत'मित्यग्निकुण्डप्रमाणं सूत्रमारोप्य द्ण्डप्रणामं कृत्वा

यथाभागोपदंशं घृतगुडदधिफलमधुयुक्तं पश्चहविः प्रभूतं निवेद्यपानीयाचमनकर्पूराद्यॅ र्मुखवासं दत्वा बलिमाराध्य, बलिभ्रमणंकृत्वा, अग्निं-