पृष्ठम्:विमानार्चनाकल्पः.pdf/329

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 79 297 विसृज्य पुण्याहान्ते आचार्यादीन् संपूज्य सुवर्णपशुरत्नादीनि सोदकं दक्षिणांदद्यात् । एवं नवाहं सृप्ताहं पश्चाहुं त्र्यह मेकाहं वा विशेषतोऽभ्यर्च्य, ब्राह्मणान् वॅष्णवान् संपूज्य वॅष्णवान् भोजयित्वा सूत्रान् सर्वान् विसृज्य निर्माल्यं संशोध्य विष्वक्सेनं समाराध्यददेत् । पुनः सोदकं दक्षिणां ददेत् । विपरीतं न कारयेत् । य एवंकृतेन पवित्रारोपणेन देवेशं यजेदद्वं तदेव संपूर्णभवति । सर्वान् कामानवाप्रोति । विष्णुलोकं सगच्छतीत्याह मरीचिः ॥ इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे पवित्रारोपण विधिर्नाम अष्टसप्ततितमः पटलः ॥७८॥ अथ एकोनाशीतितमः पटलः अथ वर्षे वर्षे नित्यार्चनायां न्यूनातिरिक्तप्रायश्चित्तम् । तस्य कालः प्रकारश्व मार्गशीर्षमासे शुक्लद्वादश्यां तद्दिनात्पूर्वम् अंकुरानर्पयित्वा आलयाभिमुखे दक्षिणे वा,पॉण्डरीकाSग्निं साधयित्वा पूर्वेद्युः नित्यार्चनाक्साने तस्मिन् वॅष्णवं,विष्णुसूक्तम्,पुरुषसूक्तम् हुत्वा विष्णुगायत्र्या अब्जशतं बिल्व पत्रं वा,घृताक्त मग्नॉ जुहुयात्। देवेशं ध्यायन् पारमात्मिकमीम्कारादीन् हुत्वा अभ्यन्तरं प्रविश्य, देवंप्रणम्य अानीय, अग्नेरुत्तरस्यां देवेशं चतुर्दशकलशैर्विधिनाऽभिषिच्य नववस्त्रोत्तरी याद्यॅरलंकृत्य अभ्यर्च्य,अग्नेः प्रतीच्यां धान्यवेध्यपरि पूर्ववत् पन्चशयनान्यासीर्य तथॅव प्रतिसरं बध्वा देवेशं शाययित्वा प्रगादि चतुर्धिक्षु चतुर्वेदाध्ययनं कृत्वा पश्वादब्जाSग्निं प्रज्वाल्य पूर्ववध्दॉत्रं प्रशंस्य आवाहनं, जुष्टाकारं,स्वाहाकारं च कृत्वा वॅष्णवं,श्रीभूमि देवत्यं ब्राह्मं रॉद्रं मुनिभ्यां मन्त्रं धात्रादि सर्वदेवत्यं च , हुत्वा विष्णुसूक्तेन पयोदधिघृतलाजॅर्युक्तमं उपजुह्वा हुत्वा अग्निमानम्य नृत्तैर्गीतैश्व रात्रिशेषं यापयेत् । अनन्तरं कर्तव्यं आचार्य: प्रभाते स्नात्वा अगा रंप्रविश्य, देवमुत्थाप्य पाद्यमाचमनं दत्वा,अग्निं विसृज्य स्नानश्वभ्रे देवंप्रतिष्ठाप्य अष्टोत्तरशतकलशॅः संस्नाप्य शुध्दोदकॅरभिषिच्य आस्थाने विष्टरे देवं संस्थाप्य नववस्त्रोत्तरीयाद्यॅरलंकृत्य