पृष्ठम्:वृत्तरत्नाकरम्.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः परिभाषाऽध्यायः ।

पघतदंशे लक्ष्यलक्षणयोर्दर्शितत्वात् । पिङ्गलसुत्रादिभ्योऽस्य बालानां कृते महशिष्टयमिति भावः । किं नाम छन्द इत्याह-तृतरत्नाकर नाम=भृतानि श्रीप्रभृतीन्यैव रत्नानि तेषामाकरः स्वनिरूधः समूढो यञ्च तत् वृत्तरत्नाकर' स्याल्यं छन्दः इति ग्रन्थविशेष इत्यर्थः । कस्मै प्रयोजनाय--बालानां मुखशुद्धये=अधीतव्याकरणा अनधीतच्छन्दः शाखाः प्रकृते यालाः तेषां सुखेन अनायासेन बुद्धये योधाय एकत्रैव यथा ते लक्ष्यं लक्षणं च अनायासेन खुध्येरन् तथा मया ‘वृत्रमकरं नाम छन्दः क्रियत इत्यर्थः ।

 +अत्र उक्तो बालोऽधिकारी । छन्दोषोधः प्रयोजनम् । छन्दः प्रतिपादनं विषयः विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावश्च सम्बन्ध इत्यनुबन्धचतुष्टयं ज्ञेयम् ॥१,२,३॥

 भाषा--व्र तथा विष्णु मे पूजन, पार्वती गणेश द्वारा सेचित, चकल संमार के मुख र कभर्जनं के कलाकार और महादेव को प्रणाम करक सुखसन्तान= मुस्रपरम्परा की प्राप्ति के लिये (केदारभट्ट विद्वान वृत्तरत्नाकर नामक छन्दमन्थ । निगृणु कना है; यह लुनीम जैक के साथ अन्वय जान लेना) । १२ वेदर्थ और न शश्न के नव का ज्ञान ‘पथेक' नमक श्रेष्ठ=वेदविहिन आचरणवाला उत्तम बाण थ। उग पठ्यक ना पुत्र शिव-शङ्कर महदेव के चरQों का भक्त ‘केदार’ नामक नाग है। वही कदर अथान् । प्रर्थना बनक क सुखधो लॉयल एस्थरूप यूr= छन्दंरुप भन्न के समुद्रस्थानं ‘धूतः न्नाकर’ नामक इन्द्रप्रस्थ का निर्माण करता है n३॥ +पिङ्गलादिभिराचारैर्यदुक्तं लंकिकं द्विधा । मात्रावयवेभदन छन्दस्तदिह कथ्यते ।।४।। सामान्यतः कुतां प्रस्थप्रतिज्ञां पूर्वाचार्योक्तिसमूलतथा द्रढयन् विशेषतोऽस्य प्रतिपाद्यविषयं प्रतिजानीने–पिङ्गलदिभिरिति । पिङ्गला दिभिः=सूत्रभाष्यकारादिभिः, आचरैःछन्दःशास्रप्रणेतृभिः मद्यपुरुपैः यत्नत्रवर्णविभेदेन भेदेनदेदमयदि मात्राच्छन्त्यः , इदं श्रीप्रभृति

  • प्रथाध्ययनप्रतिभयंजकज्ञानविपश्रवमनुबन्धसामान्यलक्षणम् ।

प्र०+ ='"'भाकर’ इति प्रस्थनाम्नि किं बीजम् ? कोऽस्यश्विक ! कथम्य अनिघ।यो विषयःपिन्नलादिसूत्रेभ्योऽस्य किं वैशिष्टयम् ? कतिविधेऽनुशन्धः!अनुबन्धस्य किं सामान्यलव्रणम् ? भृतरनाकरकर्तुः किं नाम ! कोऽभिजनः ? अस्येष्ठदेवता च का ? किमर्थाचास्य प्रथनिर्माणे प्रतिः ? (उ०) अस्य पृ० ३ पं० १, ७ आदि । जिसमें लचय=उदाहरण और लसुण देनं क स्वरूप ज्ञात है। जाय ने ‘वृनरनाकर’ का । प्र०+--सामान्यतः पिङ्गलदिभिशचयैः कतिविधे छन्द उक्तम् ! (1) अस्य धृ० ३ ९ २० ॥ + + +