पृष्ठम्:वृत्तरत्नाकरम्.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०५
प्रथमः परिभाषाऽध्यायः ।

पशश्चमो विषमवृताधिकाराऽध्यायः। १०५ शु०२ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ सुख चरण रचित म नु भ व ति तु ती यः । गु° २ १ २ ३ ४५ ६ ७ ८ चरण इह हेि कदम मु० २ १ २३४५६७ ८ ९ १०१११२ १३ १४ १५ १६ १७ १८ १९ २० प्रकृतम परम खि ल म पि य दि भ ज ति ल व ली सा । यदि तृतीयः चरणः सुखचरणरचितम्=प्रथमपादोक्तम् अष्टाक्षरत्वरूपे लक्ष्मः =लक्षणम् अनुभवति=तद्युक्तो भवतीत्यर्थः, अपरम्=त्रयम् प्रचुनम्=प्रस्तुतम् अलिलम्=समग्रमपि आपी लक्षणं भजति=श्रयते तद द्वि-निश्चयेन इहशाले स=प्रसिद्ध ‘लवली' नाम छन्दः । कीदृशी-द्विगुरुयुनसकलचरणन्ताद्वाभ्यां गुरुभ्यां युतः शुतः सकलचरणानाम् अन्तः अखलनं यस्याः सा तादृशी । अत्र--प्रथमः पादो १२ द्वादशाक्षरःद्वितीयः १६ षोडश क्षरःतृतीयः ८ अष्टाक्षरः, चतुर्थे २० विंशत्यक्षर इति सरः। भाषा–यदि ( लवली क ) तृतीय पाद आपीड के प्रथम पादोक्त लढण से युक्त है, या यों कहे कि अष्टाधरपाद तृतीय पाद के स्थान पर, द्वादशाक्षर (तृतीय) पाद प्रथम पाद के स्थान पर है। और शेष पाद=द्वितीय, चतुर्थ पाद पूर्ववत् हों ने । उसका नाम 'लवली' हे आता है, परन्तु मम पाद के अन्त में दे। गुरु अद्र अवश्य होने चाहियें । सार यह कि—जब प्रथम पाद में १२, द्वितीय में १६. तृतीय में ८, चतुर्थ में २० अचर हैं तो उसका नाम ‘लबली' जानना । यु• २ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १४ प्र थ म म धि व स ति य दि तु ये