पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
रत्नप्रभोपेते वृत्तरत्नाकरे-

११२ रतनभोपेते धृतराकरे प्रस्तारो नष्टबुद्दिष्टमेकव्यादिलगक्रिया । सङ्ख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्त्रुताः ॥१॥ ‘प्रस्तारइति । (१) प्रस्तारः, ( २ ) नष्टम्, ( ३) उद्दिष्टम् ( ४ ) एकदिलक्रिया, (५) सङ्ख्या, (६ ) अध्वयोगश्च । एते षट् प्रत्ययः भाषा-तीन प्रकार के चूरु का निरूपण करके उनकी उत्पति के बषनार्थ तथा अनुक्र छन्दों के स्वरूपज्ञानार्थ इस अध्याय में प्रस्तारादि छः प्रत्ययों का निरूपण करते हैं । प्रस्तारनट, डष्टि, एकद्वयादिलगक्रिया, सद्रूया, अध्ययौग भेद से 'प्रस्यय' छः प्रकार के होते हैं । सङ्घ्यादि को प्रतीति का हेतु होने से प्रस्तारादि की इस शाखा में ‘प्रत्यय' संज्ञा है ॥१॥ पादे सर्वगुराचाद्यानुषं न्यस्य गुरोरधः। यथोपरि तथा शेषं भूयः कुर्यादङ विधिस् ॥२॥ नgादीनां प्रस्ताराधीनत्वात् प्रथमं प्रस्तारमाह—'पाव' इति । सर्वगुणं=सर्वे गुरवो यत्र एवम्भूते पावे लिखिते सति, तत्र आद्य=प्रथमात् गुरोः=गुरोरक्षरात् (S) एवमाकारचिह्नस् अधः= अधस्तात् लघुम्= ( 1 ) एवमाकारं यस्य=स्थापयित्वा, ततः= यथोपरि=उपरिलिखितगुरुलघुपयनुसारम तथा=नेनैव प्रकारेण शेषम्=आद्यवशिष्टं वर्णसङ्ख्यापूर्चिपर्यन्तं द्वितीयादिकं गुरुं लघु वा ति स्वेद अर्थात् यत्रोपरि गुरुः तत्र तदधस्तादपि गुरुः, यत्रोपरि लघुस्तवधस्तादपि लघुर्देय, भूयःपुनरपि द्वितीयतृतीयादिपक्की नामधस्ताद् अमुं विधिम्=लेखनप्रकारं कुर्यात् ॥२॥ ऊने दद्याद् गुरूनेत्र यावत् सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥३॥ ऊने=यूने स्थाने शुरूनेव=वर्णान् दद्यालिखेत्, यावत्= याबरपर्यन्तं लर्चलघु=सर्वे लघो यत्र एवम्भूतः पादो भवेत् । छन्दोविचितिवेदिभिछन्दश्शालैः अयम्=प्रकारः प्रस्तार= प्रस्तारनामा समाख्यातकथिः। भाषा-प्रस्तार का प्रकार यह है कि–सवंगुरू पद में प्रथम गुरु ( s ) के नीचे () लघु को लिखें । तब ऊपर की ५क्ति के अनुसार शेष (दाहिनी ओर के) रिक्त स्थान को पूरा करे अर्थात् ऊपर लिखे गुरुलघु के अनुसार नीचे भी गुरुलघु को लिखकर पक को पूरा करे। इसी प्रकार दूसरी तीसरे पक्ष को लिखे । परन्तु जो शेष (माएँ और का) रिक्त स्थान हो उसमें गुरु वर्ण का ही लिखे, जय तक सर्वेषु पाद की प्रति-समप्ति नहीं होती तब तक उक्त विधि करता है । धन्दशा के बेता इन विधि को ‘प्रस्तार’ कथन करते हैं ।