पृष्ठम्:वृत्तरत्नाकरम्.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः परिभाषाऽध्यायः ।

प्रथमः परिभाषऽध्यायः । हो ऐमा वर्ण 'गुरु' कहता है। फिच-पाद के अन्त में विद्यमान लघु वर्ण विकल्प से गुरुमञ्शक आनना । प्रस्तार से शुरु के आकर-चिद् वक (s) और लघु का ऋजु= सरल () है। चार यह कि दो मात्रावला गुरु और एक मात्रावाला लघु होता है।

 +पादादाविह वर्णस्य संयोगः क्रमसज्ञकः । पुरःस्थितेन तेन स्याल्लघुतापि कचिद् गुरोः ॥१०॥

 संयोगपरस्य गुरोः क्कचिपधादमाह -पादादाविति । इदं छन्दश्शास्त्रे, पादादौ=वरणादौ, वर्णस्य=अक्षरस्य, संयोगः'इलोऽन न्तराः संयोगः' (१११७) इति पाणिनिस्त्रविहितः अन्यवर्णेन संयोगः, क्रमसञ्ज्ञकः=एतनामा आचार्यंछक्त इति शेषः । तेन=पादादिसंयोगेन पुरभस्थितेन=अग्रचतिना कत्रिन्=अपेक्षितविषये युगे=गुरुसञ्ज्ञ कस्यापि वर्णस्य, लघुना=लघुत्वमितीऽमिति शेषः ॥१०॥

 +तरुणं सर्षपशाकं नवंदनं पिच्छिलानि च दधीनि । अन्यव्ययेन मुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥११॥

 उक्तमर्थमुदाहरणेन स्पीकरोति-तरुणमिनि । काचित् ग्राम्यनागरवरयोग़म्ये वरे साभिलाषाऽऽसीत् । त निन्दागर्भस्तुत्या चतुरतग आली ततो निवारयति--तरुणम्’ इति हे सुन्दरि !=दर्श नादेव तरुणमनोहारिणि ! श्राम्यजनः=ग्रामीणो जनः, अल्पव्ययेन= स्नकद्रव्यव्ययकरणेन, मिथुम्=मधुरम् ४ञ्च स्वादु भोज्यम्, अश्नति= भुक्।किन्तत् इत्यपेक्षायामाह-तरुणम्=सधस्कं कोमलम् ,सर्षपश कॅम्=सर्षपाणां शाकम्, नवौदनम्=नचान तण्डुलानामोदनं भक्तम्, पिच्छिलानि दधीनि चतथा घनीभूतानि सान्तानिकोपेतानि फेनि लानीत्यर्थः, दधीनि । अल्पघनो मिष्टाभासभोज़ी प्रयजनो विदग्धो न भवति एनं परिहर, नागरं विविधतिरसाभिसं धुरिति ईयङ्गयम् । ग्रामीणेऽभिलाषं मा कार्षीरिति भावः ॥११॥

 भाषा-प।द के आदि में विद्यमान एक वर्ण का अन्य वर्ण के खथ जो मंयेग, उसकी इस शाखा में आचार्यलोक क्रम मज्ञक=‘म’ नाम से कथन करते हैं । इम 'म' नामक संयोग के परे होने पर किसी स्थल में पूर्ववत शुरु भी लघु हो। आता है । अर्थात् ऐमै गुफ वर्ण से जहॉ इष्टमिद्धि न हो बहाँ उम गुरु को भी लघु ई। मान लिया जाता है । परन्तु यह लघुभव संयोगनिमित्तक गुरु का है जानन, दघदि की नई। । अत्र छाद्शमात्रनियमघनि आर्यापथे प्रथमपादे ‘सुन्दरि’ ५०+क्रममच्छक्रस्य संयोगस्य किं लवणम् ? कुत्र चास्योपयोगः ? लघोर्गुरुभावे गुरोश्च लघुभावे कीदृशः मिद्धान्त इन मोदाहरणं विचिच्यताम् ? (उ०) अस्य पृ० ७ पं०४, १२