पृष्ठम्:वृत्तरत्नाकरम्.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|center=रत्नप्रभोपेते वृत्तरत्नाकरे-|left=१८

१८ रश्नमभोपेते वृत्तरत्करे गीतिप्रकरणम् ।

 ६ न० ७ मु -- --*= ~-~= ~A~~^~ -x 5-1।। ५- S - - । । ।।। ।- S - ऽ। 1= आयप्रथमदलोल्नं यदि कथमपि लक्षणं भवेदुभयो । १ २ ३ ४ ४ ज• ७ गुना । । ऽ - । । । - S S - S - S S - । S १-ss-s  दलयोः कृतयतिशोभ तां गीतं गीतवान्धुजनेशः ॥८॥ |

 गीतिलक्षणमाचष्ट-अर्थेति । आयप्रथमश्लोकम्=आर्यायः प्रथमवते पूर्वार्ध उक्तं=कथितं लक्षणम् , यदि कथमपि=केनापि प्रकारेण उभयोर्दूयोर्दलयोः=भागयोः पूर्वार्धातरार्धयोः स्यात् तर्हि भुलेशः=पिङ्गलनागः तां गीतिम्=गीनिनामकं छन्दः गीतवान्= कथितवान् । कथम्भूनाम्-झनयतिशोभम्=कृता यन्या विच्छेद रूपया शोभा श्रघणसौन्दर्यं यस्याः ताम् ।  भाषा--यदि आया के पुत्रं धं का लवण देनं भागं मे उपलब्ध हो है। यति ॐ शेषा से युक्त उस छन्द को पिलाचार्य ने ‘गानि नाम से कथन किया है ।

 उदाहरणान्तर अथ

 मधुरं वीणरणितं पञ्जमसुभगश्च + कोकिललाप । गति परवधूनामधना कमुमायुध * प्रबोधयति । यथा वा-

8 केशवबंशजर्णतिलक मनमृगहारिणी जपति । गोपीमनगन्धर्वसेचिन दिव्यगायनाश्चय ॥८॥

 ल० * शु ~A ~ ~= -- ~- ~~ ~~ ~*~~. ~ ऽ ऽ- ) { -•5 –ऽ | = S -!-S S 5


 आदिीयते` यद्वदितं लक्षणं तत्स्यात् ।

 + 'लचमैतमतगण गोपेता’ इत्यादि।

 + पञ्चमस्थेन स्वरेण मनहरी र + कुसुमायुधम् कामम् । परवधुना। गति =नगरानानां गानम् , गीतिनामकं छन्दश्च ।

 8 केशवेति-केशवबंशजस्य-कूष्वेणोगतिः जयति सर्वोत्कर्षेण वर्तते। इत्यर्थः । कीदृशी-लोकमनागहारिणी=लोकानां मन एव मृग नस्य हारिणी। वशीकरणसमर्था। गोपीमानप्रन्थेर्विमोचना-गोपीनां वक्षयीणा मानप्रन्यैरुद्धाटयित्र दिष्यायनश्चय=अलौकिकालापकुतहलिनी । मधुरमिति, केशव इति चोभयत्रापि इवेर्दलयोः आर्यायाः प्रथमदलोकं लवणं षडते ।