पृष्ठम्:वृत्तरत्नाकरम्.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृत्ताधिकाराऽध्यायः ॥ ६७ त० अ०ज० र० ऽ ऽ |- । । - । ऽ ।-ऽ । ऽ धीरैरभाणि ललिता तभी जरी ॥५॥

 ततगण-भगणौ, जरौ=जगणr- णौ च स्याताम् , सा धीरैः=पण्डितैः 'ललित ' नाम अभाणि=कथिना । पादान्ते यति ।

 भाषा-यदि तगण, भगण, जगण और गण है। तो इभको ‘लीला’ कहते है । ( उदा० ) यथा वा मम नेत्रे विशलसुगम कुचे घन' आी सलचर दुiभसुक +। मध्येऽनुमान्पमतु ॐ बिभर्ति या भगि ललित नितमिनी ॥५३॥ ज०ज० ज०ज० । ऽ -4 5 - 3 1- । 3 । जजाइबिह मौक्तिकदाम जजं च ॥६०॥

 जजौ=द्वौ जगणैौ, च=पुनः जजौ=दौ जगणौ अर्थात् यदि पादे चत्वारो जगणः तदा इह ‘मौक्तिकदाम’ छन्दो भयति । पाले यतिः ।

 भाषा-यदि चार जगए हों तो। स द के ‘भक्तिकदाम' कहते हैं । ( उद० ) यथा वा मम | S - S - S - S ॥

  • न यक्ष भवेदिह भीतिकृदाम

न राजनि तस्य । भव ननु नम अये ! फल यज्ञकमर्थकधाम मुधैव कृतो रस प्रभुनम ॥६०॥ ज० र० ज७ र० >^2 -^- = ८ । ऽ ।– । – १७ -ऽ । ऽ विभावरी तु सा जरौ जरौ यतः ॥६१॥ + अत्र 'य' इत्यस्याध्याहारः।

  • नेति--कृस्यचिन् श्रीपतेर्वणिजो हरैि धनय जपन्तं र प्रति उक्तिरियम्। यक्ष

एब यमकः अथवा प्रशसो यत्र यमकः तम् । अथ एव अर्थकः नस्य धाम=शि मध्य। दृष्णूपायलभ्यैव लक्ष्मीः ‘लचमीर्वसति ब्यपरे किं वा राजन्दि’ इत्युरित्यर्थः। = = = = = == = == == ==