पृष्ठम्:वृत्तरत्नाकरम्.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
रत्नप्रभोपेते वृत्तरत्नाकरे-

६८ रप्रभोपैते वृत्तरत्नाकरे

 यतकायम् अरोजगणगणं पुनः जरी=जगणरणरौ स्याताम्, सा 'विभावरी' नाम छन्दः । पादे यतिः । षट्सु २ वेति केचित् । अस्यैव स्वमोचचामरम्’ इति सान्तरम् । क्वचितु ‘जरौ जरौ वत्र स्खमोचचामरम्” इत्येव सूत्रं पठितम् ।

 भाषा--यदि जगण, रगण के अनन्तर पुनः जगण, रगण हो तो उस द का नाम 'विभाबरी’ है । कई एक इमको ‘खमौचचमर' भी कथन करते हैं । ( उदा० ) यथा वा मम

। ऽ ऽ । । ऽ । । अशेषपापशोधनाग्रगण्यफ श्रुतिस्मृतप्रसिद्धिसिद्धिन्यकम् । शिवत नाम तार विभावरी अ बिनस्य कीर्तनं सृतिर्भद्भया ॥६१॥ सं० ई० सं० ०

<======

= = - - - ।। 5 -९ ७ |-|| s-l । प्रमिताक्षरा सजससैरुदिता ६२॥ स-ज-स-सैः=सगण-जगण-लगण-सगणैः 'अमिताक्षरा' उदिता=कथिता । पादे यतिः।

 भाषा–सगण, जगण, पुनः दो सगणं हो तो उसको 'प्रमिताक्षरा । कहते हैं ( उदा० ) यथा वा-

  • अमृतस्य करमिवोद्ग्तीि

मैौक्तिकशूलहर्गच्छुरिः ।

  • अस्य तारकनाम्नः कर्तनं विना सृतिः=मंस्रारः महाभया=प्रतीषभीतिप्रदा

विभावरी=रात्रिरेवंत्यन्विनाशयः। + अमृतस्येति--अमृनस्य=सुघयाः करम्=अम्बुकणमुद्रितीव रद एव मौक्तिकानि तेषामंश्नां=किरणन या लइयं वचयस्तभिः क्रुरेिता=याप्त प्रमिता ऋग-अल्पाती सत्रभूता निगूढ़ार्थं चेत्यभिप्रायः । एवंभूता सुररिपोः=श्रीकृष्णस्य भणिति:=वाक् व्रजसुश्रुवां मनोऽधिजहारेति सम्बन्धः । यथा वा मम प्रमिताक्षरा सुनयन रुचिरा। पतिभावपूर्ण•दय। विशदा। हनि त्यकृत्यकरणे अत्र चतुराननोऽपि विजितोऽस्ति तग । पैगंभूताऽति पतिपरायणा खा अझलोकमपि प्राप्रोति इत्यभिसामिपः ।