पृष्ठम्:वृत्तरत्नाकरम्.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
रत्नप्रभोपेते वृत्तरत्नाकरे-

७६ रकप्रभोपेते वृत्तरत्नाकरे व्यजयत समर-समस्तरिपत्री स जयति जगन्नां गतिर्गरुडध्वः ॥७७॥ न० न० भ० न० ल०० - - ~= = -= - - 1।।। । I-ऽ । 1 = } |-| - s ननभनलगिति प्रहरणकलिका ॥७८॥

 * ननभनलग-भगण-नगण्-भगण-नगण-लघु-गुरवश्चेदित्यर्थः, तदा इयं ‘प्रहरणकलिका’ नामोच्यते । यतिश्च पूर्ववत् ।

 भाषा-यदि प्रथम दो नगण, पुनः भगण, पुनः नगण, एक लघु, एक गुरु है तो उस छन्द का नाम ‘प्रहरणकलिक’ होता है। यति पूर्ववन् । ( उदा० ) यथा घ। --

व्यथयति कुमुभ-प्रहरणकलिका प्रमदवनभव तव धनुषे मनः । विरहविपदि में शरणमिह तते। मधुमथनगुण-स्मरणमविरतम् ॥७८॥ ॥ त० भ० ज० अ० गुण S 5 - । १-| S |- S --> उक्ता वसन्ततिलका तभजा जगौ गः सिंहोभतेयमुदिता बुनिकाश्यपेन । उद्धर्पिणीति गदिता मुनिसैतवेन रामेण सेयमुदिता मधुमाधवीति ।।७६।

 सभजा=तगण-भगण-जगणःजगौ=जगण गुरुध, ग= पुनरेको गुरुश्चेत् तदा 'वसन्ततिलका' नाम उक्ता=कथिता । अस्यैव छन्दसो मतभेवेन सहान्तरमाह-सिंहोभतेयमित्यादिना । स्पष्टम् ।

 भाषा–जिसमें तगण, भगण, जगण, पुनः जगण और अन्त में दो गुरु हैं ते। उस छन्द का नाम 'वसन्तनिलक्षाहोता है । काश्यप मुनि के सत में इसका नाम 'सिंहलता' और सैतव मुनि के मन में ‘उद्वर्षिणी' तथा पिङ्गल के मत में ‘मधुमाधवी' कहते हैं ( उदा० ) यथा वा--

  • नव, नवभय, नथ, लक्ष, र् च, एषां समाहारः