पृष्ठम्:वृत्तरत्नाकरम्.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
प्रथमः परिभाषाऽध्यायः ।

सुतीयः सभ (वर्ण) घृताधिकाराऽध्यायः। ९१ अथ [ २३ ] विकृतिः । न० सं० भ० ज० भ० अ० अ० ल०० --- --- *** --> += "; ----- ।। 1-1 $ |-७ । (- - ! -! $ !-ऽ। 1-|-s यदिह नज भज बभलगातदाधसहितं हरार्कयतिमत् ॥१०४॥

 यदि इह नजौ=नगण्जगौभज=भगण्जगौं, भजभ लगा!=भगण-जगण-भगण-लघु-गुरवः स्युः तदः तत् ‘अश्व ललितम्' नाम छन्दः । कीदृशम्-हरार्कयतिमत्स्हराः ११ एकादश, अकः १२ द्वादश, एभिर्युतिरस्यास्तीति तादृशम् । इमेयाम्पत्र 'अह्निनय’ इत्युक्तम् ।

 भया-यद नगला, जग, भगा, जगरा, भगण, जगण. भगण, लघु और गुरु है। तथा ११, १२ पर अनि हो। ती उग छन्द का नाम 'अश्वललित’ जानन।।उद• ) यथा वा--

५ विलुलित-कपिशgषशं प्रशान्नकलिपलाश कुमरी कुसुमनिपानसचित्रत्रसुधां भशन्दनपनद्मककमन् । शकनननद्र-नदनककलिकत्रिधा यमनग्णिं हरिग्णु -विलोचनाधिगतं बभञ्ज धनम अहो रिपुत्रन• ॥{ भlः ।११. ० ४॥ अस्येयं याम् ––६ आI(ल : माधवमा म=वत्रे माग बभन्तकल इत्यर्थः, विकम्यगणुि=िप्रकुरूनि यति केशरपुष्पाणुि=पुंनागमुममानि तेषां लभन्नी या मंदिर अर्थात् पुष्पमकरन्द नया मुदितेःeमर्तः श्रुझ कुल:=ध्रम रममृईः उपगीनवने = गुजिनोद्याने नं नममालिनं=श्रीकृष्णं भज-सेघव । कदशम्--कलनिलयम्=मकल कलानिधिम् तथा। कुलगृहंद=लनावलिनग्रंभिभः पल्लवः=सद्यस्के चैनापत्रैः कल्पितं= रचितं तत्षंशयम्स येन नाम, तथा—-अनल्पभनेजरमं=प्रचुर मन्मथशिनम् । स्वं कीदृशी सती भव|नां वमन्तीतािनां मृदुनभनें थन् तादृशे यो थामुनवात= यमुनाभीकी ; तेन कृत अपगमः=अभिभरणयगं यस्याः सा तादृशीषर्थः ।

 * त्रिलुलितेनि--पवनात्मजे विषुवनं बभञ्ज कीदृशम-विलुलितानां त्रिघ टिनानां पुष्पाणां रेणुभिः कपिशं पिङ्गलम्, प्रशान्ननि अवसन्ननि , पत्राणि, पुष्पाणि च यत्र, कुसुम।नां निपानेन विचित्रः वसुधा यत्र, सशब्दैः सशब्दं वा निपतद्भीमैः उकाः स्थानान्तरं गन्तुमुन्मनमः शकुनाः पक्षिणो यम, शकुनानां पलायमानानां निनादेन नादिताः महातन।दाः शब्दायमानीकृमा वा ककुभं दिशे। अत्र नन्, विललाः व्याकुलाः मन्तो विपलायमन हरिण। यत्र तत्, हरिणस्येव विलोचने यस्याः सीतायाः तदधिवसतिं तलियासस्थानम् ।