पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१०७

पुटमेतत् सुपुष्टितम्
९७
षष्ठोऽङ्कः ।

दुःशासनस्य करकर्षणभिन्नमौलिः
 सा द्रौपदी कथयत क्व पुनः प्रदेशे ? ॥ ३५ ॥

 कञ्चुकी--हा देवि यज्ञवेदिसंभवे ! परिभूयसे संप्रत्यनाथा कुरुकुलकलङ्केन ।

 युधिष्ठिरः--( सहसोत्थाय । ) पाञ्चालि ! न भेतव्यं न भेतव्यम् । कः कोऽत्र भोः ? । सनिषङ्गं मे धनुरुपनय । दुरात्मन्दुर्योधनहतक ! आगच्छ । अपनयामि ते गदाकौशलसंभृतं भुजदर्पं शिलीमुखासारेण । अन्यच्च रे कुरुकुलाङ्गार !

प्रियमनुजमपश्यंस्तं जरासंधशत्रुं
 कुपितहरकिरातायोधिनं तं च वत्सम् ।
त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो
 ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ॥ ३६ ॥

( ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः )

 भीमसेनः--ननु भोः समन्तपञ्चकसंचारिणः !

नाहं रक्षो न भूतो रिपुरुधिरजलाल्हादिताङ्गः प्रकामं
 निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व-
 स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ३७ ॥

कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति ? ।

 द्रौपदी--( लब्धसंज्ञा ) परित्ताअदु परित्ताअदु महाराओ । ( परित्रायतां परित्रायतां महाराजः ।)

 कञ्चुकी--देवि पाण्डुस्नुषे ! उत्तिष्ठोत्तिष्ठ । संप्रति झटिति चिताप्रवेश एव श्रेयान् ।

 द्रौपदी--( सहसोत्थाय ) कहं, ण संभावेमि अज्ज वि चिदासमीवम् ?

( कथं, न संभाववाम्यद्यापि चितासमीपम् ? )

 युधिष्ठिरः--कः कोऽत्र भोः ? सनिषङ्गं धनुरुपनय । कथं, न कश्चि

२३