पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
43
Act II, Notes & Translation

 याप्तदिशाम्--- व्याप्ताः दिशः याभिः तादृशानाम् । Who have occupied all the quarters, प्रकम्पितभुवाम् प्रकम्पिता भुः याभिः तादृशानाम् - Who have made the very earth tremble (beneath their weight ). अक्षौहिणी—an army. भुजवनच्छायासखोपास्थिताभुजाः एव वनं, तस्य छाया, तस्यां सुखं उपस्थिता,.lying at ease in the shade of the thick wood, namely, the arms, ( of my hundred brothers ). दुयोधनकेसरीन्द्रगृहिणी-दुर्योधनः एव केसरिन्द्रः, तस्य गृहिणी. The wife of the king of lions, namely Duryodhana, शङ्कास्पदम्-शाङ्कयाः आस्पदम्-object of dread source of fear.

 Translation -If you pine thus, what is the use of our armies occupying all the quarters and making the very earth tremble (beneath their weight ? What avails Drona? What is the good of Karna,s arrows (lit, arrows of the king of the Angas) ? You are the wife of the king of lions, namely Duryodhana, reposing comfortably in the shades of the wood, namely, the arms of my hundred brothers. What can be the object of dread to you.

 युष्मासु सन्निहितेषु-When you are by.

{{gap} आर्यपुत्रस्येव मनोरथसम्पत्तिमभिनन्दामि I solict the realisation of your own ambitions,my lord.


 St. 18. प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं (adj. to वक्त्रेन्दुप्रेम्णा आबद्ध स्तिमिते च नयने, ताभ्यां (करणभृताभ्यां) पीयमाना अब्जस्यशाभ येन (कत्री) एतादृशः (वक्त्रन्दुः), तम्-by which the beauty of a lotus However is all imbibed with, or by means of, yes possessed entirely with love and consequently motionless.

 लज्जायोगात् अविशदा कथा यस्य एतादृशः, तम्- Distinguished by indistinct talk on account of shyness.

 मन्दमन्दस्मितम् - मन्दमन्दं स्मितं यत्र---Marked by a gentle Smile.

 नियममुषितालक्तकाङ्कधरम्-नियमेन मुषितः अलककाङ्कः यस्य, एतादृशः अधरः यत्र तम्. Characterised by a lower lip deprived of the alataka paint by the vow of holy life (taken by her).

 (चक्छेन्दु ते ) पातु वाञ्छा परमसुलभं किं नु दुर्योधनस्य This sentence admits of being construed and interpreted in more ways than One.

 (r) परमसुलर्भ ( = अतवसुलभं } तं बेक्त्रेन्तु पातुं दुर्योधनस्य किं न वाञ्छा (भवति । Why, indeed, does Duryodhana wish to drink (kiss) your moonlike face which is really attainable ?