पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
47
Act II, Notes & Translation

 कामचारः-Freedom of will, freedom of action. कामेन (स्वेच्छया) चारः (आवरणम्).

 संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु-Now that my wish (namely, that Bhantumathi should give up her vow) has been fulfilled, I shall enjoy perfect freelom of will in the matter of lovesports.

 St. 2I. घनौरु शनैः शनैः पदानि कुरु, अयि, परिवेषिनीं गतिं विमुञ्च, सुतनु मम उरस्थलं बाहूलतोपरिबन्धनं गाढं निपीडय.

 बाहुलतोपरिबन्धनमू-बाहूलते उपरिबन्धनं यस्मिन् कर्मणि यथा स्यात्तथा So that your slender arms may form a sort of bandage or ligature fastening the upper portion of my body, बाहुलतोपनिंबन्धम् is another reading but not so good as उपरिबन्धनम्. उपनिबन्धनं will have to be taken as equivalent to बन्धनं, a sense which the word does not commonly bear उपनिंबन्धनं is mostly used in a metaphorical sense.

 परिवेषिनीं गतिं विमुञ्च-(Give: up this statggring gait, recover from this recling gait.

 अलब्धावकाशः समिरणः-अलब्धः अवकाशः येन-The wind finds no access.

 संवृतत्वाद्गर्भगृहस्य-This innermost chambar being well-en- closed or well-sheltered.

 उन्मृष्टरेणुनिकरं—ऊन्मृष्टः रेणुनिकरः यस्य-With its dust wiped put.

 उत्पातसमीरणः-The portentous wind.

 न बाधते- Does not oppress or torture.

 आरोहणसम्भ्रमनिःसहमू-आरोहणस्य सम्भ्रमेण नि :सम्. Rendered powerless or helpless by the hurry and fatigue of ascent.

 आसनवेदी--A raised ground rectel for use as a seat. आसनार्थ निर्मिती वेदी.

 st. 22. तनुरत्पि रेणुः अस्याः नेत्रयोः आयतत्वात् महतीं बाधां विधत्ते । अल्पोऽपि उत्कम्प: पॉनस्तनभरित उरः क्षिप्तहारं दुनोति । मन्देऽपि याने पशुजघनभरात् ऊर्वोः वेपथुः वर्धते, मुगाक्ष्याः अवयवैः दत्तद्दस्ता वात्या(मगाक्ष्याः) खेदं सचिरंकरोति.

 पौनस्तनभरितम्र्--पानीभ्यां स्तनाभ्यां भरितमुः भरित is a Taddhita derivative formed with the suffix इतच from the noun भर and the meaning is to be explained as संजातः भरः अस्य इति भरितम् Weighted with full breasts.