पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
87
Act IV, Notes & Translation

 निहतदुःशासन...... प्रहरणानि (बलानि) निहतः दुःशासनः, तस्य पीतावशेषशोणितं; पीतात् अवशेषः (= अवशिष्टभुतं ) शोणितम् ; नितदुःशास- नपीतावशेषशाणितेन स्नपितः अत एवं बीभत्सः वेषः यस्य एतादृशः वृकोदरः, तस्य दर्शनाद्यद्भयं तेन (निामित्तेन) परिस्खलान्ति प्रहरणानि येषां तादृशानि ( बलानि ). Whose arms are slipping (out of their hands) through terror by the presence of Bhima in an apparel that looks frightful owing to its being smeared with the blood of the slaughtered Duhshasana left after being drunk.

 रणात् प्रद्रवन्ति बलानि संस्तुभ्यन्तम्-Let the troops flying from the butte-field be stopped. प्रद्रवन्ति - Nom. plu. neuter of प्रद्रवत् pres. part, of द्रु with प्र.

 एष कृपः किरीटिना अभियुकं अङ्गराजं रथेन अनुसरति-Here Kripa, is proceeding, in a chariot, after Karna ( of course to help him ) who is assailed by Arjuna.

 शरवर्ष......प्रसरः कृपः )—शराणां वर्षेण स्तम्भितः परचक्रस्य (= शत्रुसैन्यस्य) पराक्रमस्य प्रसरः येन तादृशः'--Stopping or arresting, with his shower of arrows, the further progress of the fighting activity of the enemy's forces.

 प्रद्रुतमात्मवलमाश्वासयन्'-Speaking words of encouragement to the fugitives on his own side.

 धवलचपल...... कमण्डलुना-धवलानि चपलानि च चामराणि, तैः चुम्बिताः कनकमयाः कमण्डलवः यत्र तथाभूतेन (रथेन) In which the gold water-pots were constantly brushed by the white chowries swinging to and fro. It was customary in ancient times to keep pitchers (कलश) or other pots (कमण्डलु for instance ) filled with water in the chariot, in which a warrior went forth to battle, as a mark of auspiciousness.

 शिखराव......सूचितेन–शिखरे अवबद्धा वैजयन्ती, तया सूचितेन (रथेन)-Indicated ( to be Kripa's ) by the characteristic ensign fastened at its top.

{{gapहतगज़वजि...मालिना हताः गजा: वाजिनः नराश्च, तेषां कलेवरसहस्राणि तेषां संमर्दैन विषमाः उद्धातोः तै ( हेतुभूतैः ) कृतः कलकलः याभिः तादृशीनां किङ्कीणिनां जालेन मालते (= शोभते) असौ तथाभूतेन (रथेन), or किङ्कीणिजालमाला विध्यते अस्य इति किङ्किणीजालमाली तादृशेन (रथेन), इन in मालिन being the Taddhita Suffix denoting possession in the latter case. 'which was characterized by rows of small bells which were constantly made to jingle by the rude or severe shocks or olts received on account of there lying ( over the plain ) a.