पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२५

पुटमेतत् सुपुष्टितम्
१५
द्वितीयोऽङ्कः ।

येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वसितंमिव नश्चेतसा ।

 कञ्चुकी--देव ! नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणाम् । कर्णजयद्रथयोर्वा कात्र श्लाघा ?

 राजाः--विनयंधर ! किमाह भवान् ? एको बहुभिर्वालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुङ्गवानामिति । मूढ ! पश्य ।

हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ ४ ॥

 कञ्चुकी--( सवैलक्ष्यम् । ) देव! न ममायं संकल्पः । किं तु वः पौरुषप्रतीघातोऽस्माभिरनालोकितपूर्व इत्यत एवं विज्ञापयामि ।

 राजा-- एवमिदम् ।

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ ५ ॥

 कञ्चुकी--( कर्णौ पिधाय । सभयम् ।) शान्तं पापम् । प्रतिहतममङ्गलम् ।

 राजा--विनयंधर ! कि मयोक्तम् ?

 कंचुकी--

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ ६ ॥

एतद्विपरीतमभिहितं देवेन ।

 राजा-- विनयंधर ! अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।

 कंचुकी-- इत इतो देवः ।

(उभौ परिक्रामतः । )

 कचुञ्की--(पुरोऽवलोक्य समन्ततो गन्धमाघ्राय ।) देव ! पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबहुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानम् । तदवलोकयतु देवः । तथाहि ।