पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
141
Act VI, Notes & Translation

 विशीर्णरथसहस्त्रम् etc. are all Bahuvrihi compounds and adjectives qualifying 'रणस्थानम् '.

 निहतकुरुशत......जबुकमू निहतानि यानि कुरूण शतं गजानां वाजिनां, नराणां च सहस्राणि तेषां यानि कलेवरणि तेषां समदें संपतन्तः गृध्राः कङ्काः जम्बूकाश्च यस्मिन् तथाभूतम्. Characterised by the spectacle of large numbers of vultures, hero11s and jackals falling upon the thick pile of the dead bodies of the hundred Kaurava brothers slain und of thousands of elephants, horses and human beings massacred.

 अस्मद्वीमुक्तसिंहनादम्-अस्माकं वीरैः मुक्तः सिंहनादः यत्र तथाभूतमू. Resounding with the loud war-cries uttered by our warriors.

 अपमित्रबान्धवम्-अपगतानि मित्राणि बान्धवाश्च यस्मात् तथाभूतम्. From which the friends and kinsmen (of course, of Duryodhana) had all disappeared.

 अचौरवम् is redundant, the idea being already presented in 'नितकुरुशत' above.

 आयतं उष्णं च निश्वसितवान्–Heaved a deep and hot sigh आयतं and उष्णं are adjectives used as adverbs in the accsing neuter.

 मैवं विषादं कृथाः पर्याप्ताः पाण्डवाः समायाहमसहाय अति ' Do not sadden yourself with the thought that we, Pandavas, are enough and to spare, while you are single-handed, for fighting work'; that you have to fight against odds. Note the direct form पर्याप्ताः पाण्डवाः etc.' required by the Sanskrit idiom.

 St. I0. सुयोधन अस्माकं पञ्चानां यं सुयोधं मन्यसे तेन दर्शितस्य आत्तशस्त्रस्य ते रणोत्सवः अस्तु ।

 सुयोधमू-सुखेन योद्धुं शक्यः तथाभूतमू. Easy to fight with.

 द्ंशित—Clad with an armour. दंशः संजातुः अस्य. The armour gives an unpleasant sensation to the wearer like that of something biting the skin.

 Translation :-0 Duryodhana, you are free to indulge in the fighting sport, duly mailed and armed, with any one of us, five, whom you believe to be the easiest to fight with.

 St. rr. कर्णदुःशासनवधात् युवां मम तुल्यौ एव । प्रियसाहसः त्वमेव अप्रियोऽपि योढुं प्रियः।

 Translation :-0wing to the slaughter of Karma (by one of ya) and of Duhshasana (by the other), you are both alike in