पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/२९

पुटमेतत् सुपुष्टितम्
१९
द्वितीयोऽङ्कः ।

 सुवदना--नं एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहारीअदु । भअवदाणं वि बम्हणाणं आसीसाए आहुदिहुदेण पज्जलिदेण भअवदा हुदासणेण अ णस्सदु । ( यदिहात्याहितं तद्भागीरथीप्रमुखानां नदीनां सलिलेनापह्रियताम् । भगवतां ब्राह्मणानामप्याशिषा आहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु । )

 राजा--अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियाऽन्यथैव संभावितम् ।

 दिष्ट्यार्धश्रुतविप्रलम्भजनितक्रोधादहं नो गतो
  दिष्ट्या नो परुषं रुषार्धकथने किंचिन्मया व्याहृतम् ।
 मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता
  मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगत् ॥ १३ ॥

 भानुमती--हला ! कहेहि किं एत्थ प्पसत्यं किं वा असुहसूअअं त्ति । ( हला ! कथय किमत्र प्रशस्तं किं वाऽशुभसूचकमिति । )

 सखी चेटी च--(अन्योन्यमवलोक्य । अपवार्य ।)

एत्थ णत्थि त्थोअं वि सुहसूअअम् । जइ एत्थ अलिअं कहइस्सं ता पिअसहीए अवराहिणी एव्व हुविस्सम् । सो सिणिद्धो जणो जो पुच्छिदो परुसं वि हिदं भणादि । ( प्रकाशम् । ) सहि ! सव्वं एव्व एदं असुहणिवेदणम् । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । णहु दाढिणो णउलस्स वा दंसणं अहिसदवहं अ सिविणए पसंसन्ति विअक्खणाओ । ( अत्र नास्ति स्तोकमपि 'शुभसूचकम् । यद्यलीकं कथयिष्यामि तदा प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनम् । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमाहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।)

 राजा--अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमनिष्टोदर्कं तकेयामि ।

 प्रायेणैव हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।
 शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ १४ ॥