पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३८

पुटमेतत् सुपुष्टितम्

वेणीसंहारे

तृतीयोङ्क: ।


( ततः प्रविशति विकृतवेषा राक्षसी )

 राक्षसी--( विकृतं विहस्य । सपरितोषम् ।)

हदमाणुशमंशभोअणे कुम्भशहश्शं वशाहिं शंचिए ।
अणिशं अ पिवामि शोणिअं वलिशशदं शमले हुवीअदु ॥ १ ॥

( नृत्यन्ती सपरितोषम् ) जइ शिन्धुलाअवहदिअहे विअ दिअहे दिअहे शमलकम्म पडिवज्जइ अज्जुणे तदो पञ्चत्तभलिदकोट्ठागाले मंशशोणिएहिं मे गेहे हुवीअदि । ( परिक्रम्य दिशोऽवलोक्य ।) अह कहिं क्खु गदे मे लुहिलप्पिए हुविस्सदि । होदु । शद्दावइश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ ! इदो एहि ।

( हतमानुषमांसभोजने कुम्भसहस्रं वसाभिः संचितम् ।
अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ १ ॥

 यदि सिन्धुराजवधदिवस इव दिवसे दिवसे प्रतिपद्यतेऽर्जुनस्तदा पर्याप्तभृतकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व खलु गतो मे रुधिरप्रियो भविष्यति । भवतु । शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय ! इत एहि ।)

(ततः प्रविशति तथाविधो राक्षसः ।)

 राक्षसः--( श्रमं नाटयन् । )

( पच्चम्महदाणं मंशए जइ उण्हे लुहिले अ लब्भइ ।
ता एशे मह पलिश्शमे क्खणमेत्तं एव्व लहु णश्शइ ॥ २ ॥

( प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं, च लभ्येत ।
तदैष मम परिश्रमः क्षणमात्रमेव लघु नश्येत् ॥ २ ॥ )

( राक्षसी पुनर्व्याहरति ।)

 राक्षसः--( आकर्ण्य ।) अले के एशे मं शद्दावेदि । ( विलोक्य । ) कहं पिआ मे वशागन्धा ? । (उपसृत्य ।) वशागन्धे ! कीश मं शद्दावेशि ? ।

 लुहिलाशवपाणमत्तिए लणहिण्डन्तखलन्तगत्तिए ।
 शद्दाअशि कीश मं पिए पुलिशशहश्शं हदं शुणीअदि ॥ ३ ॥