पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४२

पुटमेतत् सुपुष्टितम्
३२
वेणीसंहारे
( ततः प्रविशत्याकृष्टखड्गः कलकलमाकर्णयन्नश्वत्थामा । )

 अश्वत्थामा--

 महाप्रलयमारुतक्षुभितपुष्करावर्तक-
  प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः ।
 रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
  कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ ४ ॥

( विचिन्य ।) ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथाहि ।

  यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे
   रामाल्लब्धसमस्तहेतिगुरुणो वीर्यस्य यत्सांप्रतम् ।
  लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः ।
   प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥ ५ ॥

( पृष्ठतो विलोक्य । ) तत्कोऽत्र स्थमुपनयतु ? अथवालमिदानीं मम रथप्रतीक्षया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि । ( परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा । )

अये ! ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु । गच्छामि । ( सावष्टम्भं परिक्रम्याग्रतो विलोक्य ।) कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरङ्गमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानाम् । ( निरूप्य । ) हा धिक्कष्टम् । कथमेते महारथाः कर्णादयोऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः ! कृतं कृतममुना समरपरित्यागसाहसेन ।

  यदि समरमपास्य नास्ति मृत्यो-
   र्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।