पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४८

पुटमेतत् सुपुष्टितम्
३८
वेणीसंहारे

परित्यक्ते देहे रणशिरसि शोकान्धमनसा
 शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् ।
स्फुरद्दिव्यास्त्रौघद्रविणमदमत्तस्य च रिपो-
 र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ २२ ॥

आः दुरात्मन्पाञ्चालापसद !

तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य
 त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे ।
अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना-
 तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ? ॥ २३ ॥

युधिष्ठिर ! युधिष्ठिर ! अजातशत्रो ! अमिथ्यावादिन् ! धर्मपुत्र ! सानुजस्य ते किमनेनापकृतम् ? । अथ वा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन ! सात्यके ! बाहुशालिन्वृकोदर ! माधव ! युक्तं नाम भवतां सुरासुरमनुजलोकैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुरमुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गमुपेक्षितुम् ? अथ वा सर्व एवैते पातकिनः । किमेतैः ? ।

कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं ।
 मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-
 मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ २४ ॥

 कृपः--वत्स ! किं न संभाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्यास्त्रग्रामकोविदे भवति ? ।

 अश्वत्थामा--भो भोः पाण्डवमत्स्यसोमकमागधाद्याः क्षत्रियापसदाः !

पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुना
 कृतं यद्रामेण श्रुतिमुपगतं तन्न भवताम् ।
किमद्याश्वत्थामा तदरिरुधिरासारविघस
 न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ? ॥ २५ ॥