पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५०

पुटमेतत् सुपुष्टितम्
४०
वेणीसंहारे

अथवा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षात्रधर्मकार्कश्यं द्विजातिधर्मसुलभो दैन्यपरिग्रहः कृतः ।

 कर्णः --राजन् ! न खल्विदमेवम् ।

 दुर्योधनः --कथं तर्हि ! ।

 कर्णः-- एवं किलास्याभिप्रायो यथाश्वत्थामा मया पृथिवीराज्येऽभिषेक्तव्य इति तस्याभावावृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् ।

 दुर्योधनः-- ( सशिरःकम्पम् ।)एवमिदम् ।

 कर्णः-- एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवध उपेक्षा कृता ।

 दुर्योधनः-- उपपन्नमिदम् ।

 कर्णः-- अन्यच्च राजन्! द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न स्वराष्ट्रे वासो दत्तः ।

 दुर्योधनः-- साधु अङ्गराज ! साधु ! निपुणमभिहितम् ।

 कर्णः-- न चायं ममैकस्याभिप्रायः । अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते ।

 दुर्योधनः-- एवमेतत् । कः संदेहः ? ।

दत्वाऽभयं सोऽतिरथो वध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ? ॥ २८ ॥

 कृपः-- ( विलोक्य ) वत्स ! एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः ।

( तथा कृत्वा । )

 उभौः-- विजयतां कौरवेश्वरः ।

 दुर्योधनः-- ( दृष्ट्वा । ) अये कथं कृपोऽश्वत्थामा च । ( आसनादवतीर्य कृपं प्रति ।) गुरो! अभिवादये । (अश्वत्थामानमुद्दिश्य ।) आचार्यपुत्र!