पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/५२

पुटमेतत् सुपुष्टितम्
४२
वेणीसंहारे

देशः सोऽयमरातिशोणितजलैर्यस्मिन् हृदाः पूरिताः
 क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः ।
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे ।
 यद्रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः ॥ ३३ ॥

 दुर्योधनः-- आचार्यपुत्र! तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशम् ? ।

 कृपः-- राजन्! सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभरः तदहमेवं मन्ये, भवता कृतपरिकरोऽयमुच्छेत्तुं लोकत्रयमपि समर्थः । किं पुनर्युधिष्ठिरबलम्! । अतोऽभिषिच्यतां सैनापत्ये ।

 दुर्योधनः-- सुष्ठु, युज्यमानमभिहितं युष्माभिः । किं तु प्राक्प्रतिपन्नोऽयमर्थोऽङ्गराजस्य ।

 कृपः-- राजन् । असदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नैवोपेक्षितुं युक्तम् । अस्यापि तदेवारिकुलमनुशासनीयम् । अतः किमस्य पीडा न भविष्यति ? ।

 अश्वत्थामा-- राजन् । किमद्यापि युक्तायुक्तविचारणया ? ।

प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा-
 मकेशवमपाण्डवं भुवनमद्य निःसोमकम् ।
इयं परिसमाप्यते रणकथाद्य दोःशालिना ।
 व्यपैति नृपकाननातिगुरुरद्य भारो भुवः ॥ ३४ ॥

 कर्णः-- ( विहस्य । ) द्रोणात्मज! वक्तुं सुकरमिदं दुष्करमध्यवसितुम् । बहवः कौरवबलेऽस्य कर्मणः शक्ताः ।

 अश्वत्थामा-- अङ्गराज ! एवमिदम् । बहवः कौरवबलेऽत्र शक्ताः । किं तु दुःखोपहतः शोकावेगवशाद्ब्रवीमि न पुनर्वीरजनाधिक्षेपेण ।

 कर्णः-- मूढ! दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य सङ्ग्रामावतरणमुचितं, नैवंविधाः प्रलापाः ।

 अश्वत्थामाः-- (सक्रोधम् ) अरे रे राधागर्भभारभूत! सूतापसद! ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि न शस्त्रेण ? । पश्य ।