पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/६२

पुटमेतत् सुपुष्टितम्
५२
वेणीसंहारे

सणाए समग्गभूसणाए वहूए सह अणुमरदि । (सश्लाघम् ।) साहु वीरमादे ! साहु । अण्णस्सिं वि जम्मन्तरे अणिहदपुत्तआ हुविस्ससिं । होदु । अण्णदो पुच्छिस्सम् । (अन्यतो विलोक्य ।) अअं अवरो बहुप्पहारणिहदकाओ अकिदव्वणबन्धो एव्व जोहसमूहो इमं सुण्णासणं तुलङ्गमं उवालहिअ रोइदि । णूणं एदाणं एत्थ एव्व सामी व्वावादिदो । ता ण हु एदे वि जाणन्दि । होदु । अण्णदो गदुअ 'पुच्छिस्सम्' । ( सर्वतो विलोक्य ।) कहं सव्वो एव्व अवत्थाणुरूवं व्वसणं अणुभवन्तो भाअधेअविसमसीलदाए पज्जाउलो जणो । ता कं दाणीं एत्थ पुच्छिस्सम् । कं वा उवालहिस्सम् । होदु । सअं एव्व एत्थ विचिणइस्सम् । ( परिक्रम्य । ) होदु । देव्वं दाणीं उवालहिस्सम् । हंहो देव्व ! एआदसाणं अक्खोहिणीणं णाहो जेट्ठो भादुसदस्स भत्ता गङ्गेअद्दोणङ्गराअसल्लकिंवकिदवम्मअस्सत्थामप्पमुहस्स राअचक्कस्स सअलप्पुहवीमण्डलेक्कणाहो महाराअदुज्जोहणो वि अण्णेसीअदि । अण्णेसीअन्तो वि ण जाणीअदि कस्सिं उद्देसे वट्टइ त्ति । ( विचिन्त्य निश्वस्य च । ) अह वा किं एत्थ देव्वं उवालहामि । तस्स क्खु एदं णिब्भच्छिअविउरवअणवी अस्स अवहीरिदपिदामहहिदोवदेसंकुरस्स सउणिप्पोच्छाहणादिविरूढमूलस्स जदुगेहजूदविससाहिणो संभूदचिरआलसंबद्धवेरालवालस्स पंचालीकेसग्गहणकुसुमस्स फलं परिणमदि ।( अन्यतो विलोक्य । )जहा एत्थ एसो विविहरअणप्पहासंवलिदसूरकिरणप्पसूदसक्कचावसहस्ससंपूरिददसदिसामुहो लूणकेदुवंसो रहो दीसइ तहा तकेमि अवस्सं एदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वं त्ति । जाव निरूपेमि । ( उपगम्य दृष्ट्वा निश्वस्य च । ) कधं एआदहाणं अक्खोहिणीणं णाअको भविअ महाराओ दुज्जोहणो पइदपुरिसो विअ असलाणीआए भूमीए उवविट्ठो चिट्ठदि । अध वा तस्स क्खु एदं पंचालकिसेग्गहकुसुमस्स फलं परिणमदि । ( आर्याः ! अपि नामास्मिन्नुद्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति । कथं न कोऽपि मन्त्रयते । भवतु । एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते । अत्र गत्वा प्रेक्ष्यामि । कथं एते खलु स्वामिनो गाढप्रहारहतस्य घनसन्नाहजालदुर्भेद्यमुखैः कङ्कवदनैर्हृदयाच्छल्यान्युद्धरन्ति ? तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः संगता वीरमनुष्या दृश्यन्ते तदत्र गत्वा प्रेक्ष्यामि । हंहो ! जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति ।