पृष्ठम्:वेदान्तकल्पतरुः.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

चतुर्थे निराकरोति न चैकस्येति । सर्वदा संप्रदायाविच्छेदमि चच्छद्भिरपि संप्रदायप्रवर्तकेष्वाश्वास आस्येय: स वरमेकस्मिन्नेव ब्रह्मण्यवग तसार्वज्ञये कृन्त इति भावः । ननु न वयमीश्वरं पश्याम: कथं तत्कर्तृके ७५ । ५ वेदे विश्वासस्तवाह सर्गादिभुवामिति ।

वेदान्ता ब्रह्मणि प्रमाणं न वेत्ति सिडटुवस्तुबेोधात्फलभावाभावाभ्यां सिद्टुं स्रपादिहीनं वस्तु बाधयते। वाक्यस्य मानान्तरसापेच्तत्वाऽनग्रेच्तत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवणैकेनापिक सङ्गतिम् उवा पूर्वपदभाष्यं व्य। च किमाक्षेपइत्यादिना । कथमिति यमुप्रत्ययान्त: किंशब्द आक्षेपे । जै. मनिसूचोपन्यासा न व्युत्थितसिद्धान्तिविश्रम्भाथापि तु दृढपूर्वपक्षनिरासार्थ सिद्धान्तावश्यारम्भायेत्याह पारमर्षति । अभिधेयभावे ऽनुभवविरोधान्न युक्तो वतुमित्याह श्रानर्थक्यं चेति । भाष्ये पैौनस्तयमाशङ्क संग्रहवि वरगात्वमाह श्रत इत्यादीति । वान्तमिति । उपासनादिक्रियान्तरवि थानार्थत्वं वत्येत्तदन्तमित्यर्थः । ननु किमिति वेदान्तानामथैवाटवद्विधि घदैकवाक्यत्वा मन्त्रवत्पार्थाय्र्यमस्त्वित्याशङ्क तर्हि तद्वद्विधिभर्वाक्यैऋत्र। ऋयत्ता स्यादित्याह भाष्यकारो मन्त्राणां वेति । ५८ इषे त्वेत्यच छिनी त्यथ्याहराच्छाखाच्छेद: क्रिया भाति ऋ चिा ग्निट्रेत्यादौ तत्साधनं देवतादीति । मन्त्राश्च श्रुत्यादिभि: झतै। विनि युक्ता: । ते किमुच्चारणमाचे दृष्टं कुर्वन्त: क्रतावुपकुर्वन्त्युत दृष्टनैवार्य प्रक्राशनेनेति संदेहः । तच न तावट् दृष्टार्थत्वमेव मन्त्राणां शक्यं वकुमुपाया न्तरेणापि मन्त्रार्थेल्य स्वाध्यायकालावगत्तस्य चिन्तादिना प्रयेगसमये स्मृत्ति सम्भवात्तावन्माचार्थत्वे मन्त्राणां नित्यवदाम्नानवैयथ्र्यात् । अथ तु मन्त्रे रेबा|र्यप्रत्यायननियमाददृष्टं कल्येत तटुचारणादेव कल्यतां तस्य पुंत्र्या पारगोचरत्वात्स्वव्यापारे च पुरुषस्य नियेागातच च फलाकाङ्कणादिति प्रापय्य प्रमाणलक्षणे राट्टान्तिम्


ससंप्रदायेति १ पु• । सर्वथासंप्रदायेति २ पु. पाठः । + शाखां छिनत्तोत् ि१ पुः पाठः । ३ पु. तै. पु. च एवमेवासीत्यरमुपरितनः पाठस्तत्र

  • शाखाभेद इति १ पु. पा

$ क्व चित् क्व चिच्चेति = पु. पा• ।। ऋष्यनुमन्त्ररेवेति पाठः २ पु ।