पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
वेदान्तानां न विधिपरत्वमु ।

यस्य दृष्ट न लभ्यत त्स्यादृष्टप्रक्रकल्पना ।
लभ्यते ऽधैस्मृतिष्ठा मन्त्राचारणतस्त्विह ।
अथैस्मृति: प्रयेगाथै प्रयेोगाच्च फलेनादय: ।
इति दृष्टार्थसंपत्तौ नादृष्टमिह कल्प्यते ॥

३६. कल्यते । तस्माद्वष्टादृष्टार्था मन्त्रा" इति । उत्पत्तिविधेरिति । अधिका ७६ । ११ रविधितः प्रवृत्तिलाभाटुत्यतिविथिरज्ञात्कर्मस्वरुपबेधपर इत्यर्थः । अना गतांते । भावे भावना तद्विषय: सवा विधि : । यत: स उत्पाद्य उत्या दद्यत्वे हेतुरनागत्तत्वम् । अधिकार: फलसम्बन्धबेथनम् । विनियेगे। ऽच क्रियाया: फलशेपत्वज्ञापनम् । प्रये । ऽनुष्ठापनम् । कर्मस्वरुपज्ञान मुत्पत्ति: । फलसम्बन्ध: क्रियाया न शेषत्वमन्तरेण त्च नानुष्ठानं विना अनुष्ठानं च नाज्ञाते इत्यविनाभावः । सिटं दत्यव्यापारानपेतं फलमार सर्वेषामविनाभावे सर्वेच संहरति यथेति । सर्वविधिपूत्पत्यादय: प्रत्तीयन्ते अग्निहाचं जुहुयादि न चाग्निहेोचस्वरुपसत्ता बेध्या अभूद्भवति भविष्यतीत्यापत्तौ विध्युत्रखा तापातात् । तस्मादधिक्रारविधित: प्राविनियेागाद्यनुवाटेनेत्यत्तिविधि स्वरुपपरे भवति । ब्रह्मणि त्ल भावनाभावादनुवादद्यस्यापि विनियेगादेर भावात्रोत्पतिविधिरित्याह तस्मादिति । विधिपरत्वे वेदान्तानां न केवल मनुवादत्वाभावे ऽपं तु विपरीतार्थत्वं च न स्यात् पश्तान्तरे तु स्यादि त्याह एवं चेति । यादृशमिति । जीवादित्रमित्यर्थः । जीवे ब्रह्म दृष्टयारे पात्र भेदग्राहिग्रमाणविरोध इत्यर्थ । तदिति । सूचयदेोक्तां सिद्धा न्तपच्तप्रतिज्ञाम् इत्यर्थ: ॥

ततु समन्धयात् ॥ ४ ॥ सम्यगन्वय इति । तात्पर्यं सम्यक्कम । ननु शास्त्रयेनित्व द्वितीयवर्णकापसमाधानरूपमिदमधिकरणं त्च च यते। वेत् वाक्यमुदाहू + उदाहुरतीति ५ प. पा. {

  • अत्र तृतीयं शास्त्रयेनित्वाधिकरणं समाप्तम् । तत्र शास्त्रयेनित्वात् ३ इत्येक मूत्रम् ।

99 ।। ४