पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तमिह किमिति तदुपे तिम्मत आह यतेा वेति । तद् ब्रह्म सर्वज्ञमि त्यादिभाष्ये यत्त इत्यादिवाक्यप्रमेयर्कीर्त्तनात्तत् प्रमाणं बुद्धिस्यं भवतीति वेदान्तानां ब्रह्मात्मेकत्वे उपक्रमे।पसंहारैक्यं त्तात्पर्ये ७9 । १३ लिङ्गं सदृष्टान्तमाह येनेति ।

भेदलदलणे चिन्तितम्’-पैौर्णमासोबटुपांशुयाज: स्यात् । जामि वा एतदद्यज्ञस्य क्रियते यदन्वौ पुरोडाशै। उपांशुयाजमन्तरा यजति विष्णरुपांशु यष्ट-यो ऽजामित्वाय प्रजापतिरुपांशु यष्टव्यो ऽजामि त्वायाग्नीषेमावुपांशु यष्टव्यावजार्मित्वायेति यूयते । तचोपांशुयाजम न्तरा यजतीति किं समुदायानुवाद उत्तापूर्वेयागविधिरिति विशये यया ऽऽग्नेयादियागानां य एवं विद्वान् पैौर्णमासीं यजते य एवं विद्वानमा वास्यां यजतइति समुदायानुवादै । एवमिदमपि विष्ण्वादिवाक्यविहित यागानां समुदायानुवादः । तच हि विष्ण्वाद्या देवता: ग्रयन्ते । सर्वस्मै वा तदद्यज्ञाय गृह्यते यद् ध्रुवायामाज्यमिति श्रीवाज्यद्रव्यसिद्धिः । त्व्यप्र त्ययाश्च विधायका: प्रयन्ते । न त्वन्तरावाक्ये ऽस्ति द्रव्यदैवतं रूपम् यजतीति च वर्तमानापदेश: । तदुक्तम् ।

यागान् विष्णवादिसंयुक्तानु विहितानु रुयवत्तया ।
अरुपमन्तारावाक्यमगत्येवावलम्बते

इति पूर्वपक्ष: । एतदधिकरणसिद्धान्तमाह अनूचेचारिति । निरन्त रयाराग्नेयाग्नीोपेर्मीयये: पुरोडाशये: करणे आलस्यं स्यादिति देोषं सङ्कीत्यै तदपनयनार्थमुपांशुथ्याजमाज्यट्रव्यकं विधायानन्तरमजामित्वायेति तद्वि थानत्नब्थं जामित्तादेषसमाधानमुपसंहरति । अत्त: साथै यादेायक्रमेपसंहा रैकरूप्याद् एकमिदं वाक्यम् एकवाक्यत्ता चाथांशुयाजविथै । लभ्यते नेतर चानेकयागविधाविति । ननु त्व्यविहितयागानां समुदायानुवादे ऽयमिति तचाह श्रपूर्वेति । तथाहि । यष्टव्य इति कर्मप्राधान्यं विष्ण्वादिवाक्ये


स्यितमिति = पुः पाः । $ तव्यप्रत्ययेति २ • पा• ।