पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
उपांशुयाजापूर्वताधिकरणम् । वेदान्तानां न कार्यपरत्वम् ।

प्रतीयते यागस्तपसर्जनम । तच कर्मत्वमप्रथानीकृत्य यागप्राधान्यं लदत णीयं कर्मत्तया च देवत्तात्वं तत्ता गुरुत्रा कल्पना । अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्जमल्लकाररूपः । यतु रूपाभाव इति तन्न । श्रौवाज्यलाभात् । आग्नेयादीन्यागानु क्रमेणाम्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नात्तास्तचोपांशुयाजस्थाने वैष्णवप्राजापत्याग्नीषेर्मीया स्तिस्रः क्टच: पठयन्ते । ताभिस्तुल्यार्थत्वन विकल्यमानाभिर्विष्ण्वादिदेव तानां समर्पित्तत्वात् । तस्मादपूर्व उपांशुयाजेजा विधेय: । विष्ण्वादिवाक्यानि त्वर्थवादा: । इत्यं महीयानुपांशुयाजेा यदस्मिन्विषणवादयेा यष्टव्या इति । एवं वाक्यान्तराणाभिति । ऐतरेयके आत्मा वा इदमेक एवेत्युपक्रम्य ७७ । १९ . स एतमेव पुरुषं ब्रह्म त्तमपश्यदिति त्तमेव ब्रह्मात्मानमभिध्याय समाप्रौ वाजसनेयके ऽप्यहं ब्रह्मास्मीत्यपक्रम्यायमात्मा ब्रहमेत्युपसंहृतम् । आथर्वणे कस्मिनु भगवेो विज्ञाते सर्वमिदं विज्ञातं भव सर्वात्मकं ब्रह्मोपक्रम्य ब्रहमैवेदममृतं पुरस्तादिति तदेव निगमितम् । वेदान्ता यदि सिट्टवस्तुपरास्तर्हि मानान्तरसापेक्षाः स्यु: पुंवाक्यवदिति पूर्वत्राद्यभिमतस्य ग्रसङ्गे हेतेा: पैौरुषेयत्वेन सेोपाधिकत्वं भाष्यगत्तापिशब्देन दद्योत्यत्तइत्याह श्रयमाभिसान्धिरिति । तस्यैबानैश्झान्तिकत्वमाह प्रत्य दादीनामपीति । वाक्यस्य सत्त: सिद्टुवस्तुपरत्वे पैरुषेयत्वापत्तिरिति साधनव्यापेिमुपाधेः शङ्कते यद्युच्यतनि । वाक्यत्वादि लिङ्गं यस्य स तया । कायेपरतायां हि वेदान्तानां न वाक्यत्वादिना सापेक्षतत्वमनुमेयं पेरुषेयत्वस्योपाधित्वादेवं न च साधनव्याििरत्याह कार्यार्थत्वइति । त्वेन याथात्म्येनाका मानान्तरायेाग्यत्वस्यासिट्टत्वात्तत्परत्वे ऽपि वेदा न्तानां पै।रुषेयत्वं सम्भवतीति समा साधनव्या:ि ततश्च दुरपवादं वाक्य त्वादिलिङ्गकं यैरुषेयत्वमित्याशयेनाह अन्न बूम इत्यादिना । किं पुन रात । कृत्येिग्यस्य कायेत्व भावायेस्यापि तत्त्वन मानान्तरयाग्यत्वाम त्यर्थः । तहह्मलेकिकं कार्यमिति शङ्कते श्रपूवामिति ३१ । तर्हि मानान्तररा- ७८ । ऽनवगते सङ्गतिग्रहायेगानिङादीनामबेथकत्वापात्त इत्याह हन्तेति ।