पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

ननु यजेतेति युते: कार्यता भात्यते पूर्वसिद्धिरिति तचाह लेताकानु सारत इति । स्वर्गकामपदसमभिव्याहारसञ्जतकतर्कानुगृहीत्वेदादेव क्रि ७९ । १ याविलक्षणात्वै निडादीनां संबन्धग्रह इति शङ्कते स्वर्गकाम इति । अयं तकैः ऽतिप्रसङ्गीत्याह चैत्येति । कर्तृस्मरणात् स्पष्टदृष्टपैारुषेयत्वेन बुट्टा टेव च सामक्रार्यार्थत्वे वेदानामपि पैौरुषेयत्वस्य वाक्यत्वादिना ऽनुमित धिकमित्याशङ्क सिद्धायैवेदान्तेष्वपि त्वत्सममत्तः कार्यार्थत्वमनपेक्षा यामयेrजक्रमित्याह अन्यतास्त्विति । वर्तमानसंप्रयेागजप्रत्यक्षस्य कार्य रूपधर्मगेोचरत्वानुपपत्तयेंगसामथ्र्यस्यार्षीन्द्रियविषयेष्वेवातिशयकारित्वान्न धर्मस्य प्रत्यक्षता लिङ्गाद्यभावाच्च नानुमेयत्वादि । न चाज्ञाते पुंसां वचन रचना सम्भविनीति वैदिकी रचना न पैरुषेयीति न्यायकणिक्रायां व्यत्या दल न्तरगृहीतग्राहित्वमित्याशङ्क तत्त्वमसीति ब्रह्मात्मभावस्येति भाप्यशेषेण 9 । १३ परिवृत्तमित्याह न चानाधिगतेति । सर्वस्मिनुपपादितेऽर्थे भाध्यं संवाद यत्ति तादिदामिति । सिद्धार्थत्वे सत्ययुरुयार्थनिष्ठत्वं स्यादिति द्वितीय: पूर्वपक्षबीजम् । सर्वक्रेश • ड्राणादिति भाष्यस्यप्रशब्दार्टमा खेाऽयम स्याति । बाह्यानुष्ठानाऽनषेच्तमज्ञाननिवृत्यानन्दा वर्भावफलमन्ययव्यतिरोकिनि टर्शनयुगल्नद्वयप्रदर्शनपुरःसरं ब्रह्मज्ञानस्य दर्शयति एतदुक्तमित्यादिना । यैवेयकं यौबालङ्कारः । मूलघातामिति । कषादित्वादनुप्रयेग: } । सह मलेनेापहन्तीत्यर्थे । समारेरापितनिबन्धन इतेि । समारोपिता न्यम् ! बत्ता सगुणं ब्रह्म । आदिशब्दात् प्राणविशुद्धादि गृह्यते । उपा ८० । २१ सनावाक्यैकदेशमुपास्यसमध्यैकं विविनक्ति आत्मेतीति । यदवादि पूर्व पक्षिणा न कचिदपि वेदवाक्यानां विधिमन्तरेणाथैवतेति तच किं यदि वेदान्ता विधिमन्तरेण प्रमाणं तर्हयैवादा: किं न स्यारिति प्रतिबन्दी मत्ता ऽथ वा वेदवाक्यस्य सिद्धपरस्यान्यचाऽदर्शनाड्यायभावेन न वेदान्तानां सिट्टबस्तु


  1. द्वितीयमित्ति नास्ति १ पुः ।

+ समानमत् इति = पु• घा। ।