पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
वेदान्तानां नानुमानादित्त: प्रामाण्यम् ।

त्यादिना । रुदत्ता यदश्रु अशोयेत तट्रजत्तमभवत्तस्माद्रजत्मदतिण्य मिति निन्टा । बर्हिषि ब:िसाध्ये यागे रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्शयन्नर्यवादानां नेपेक्षाफलत्वमित्ति ताघदाह स्वाध्या बन्दीं परिहरति न च वेदान्तेभ्य इति । ननु निषेध एव स्वनिघेथ स्यानर्थहेतुत्वान्ययानुपपत्या निन्दां कल्पयिष्यति नेत्याह तयदीति । अथैवादादेव निन्टालाभे निषेधकस्य निषेधे निन्टायां च तात्पर्य न कल्प्य मित्यर्थः ननु सेो ऽरेदीदिति वाक्ये निन्दा न भाति किं तु भूतानुवाद इत्याशङ्क मुख्याथै प्रयेाञ्जनाभावानन्दा नव्यत्तइत्याङ्क लक्ष्यमाणेति । द्वितीयमुद्राव्य निषेधति ननु विध्यसैसस्पर्शिन इत्यादिना । तच्च स्वत , 1 ३३ इत्युपपादितं न्यायकणिकायामित्यर्थः । ननु प्रमाया: कार्येण प्रमाणानां तज्जनकन्वमनुमेयं कथं नानुमानगम्यमिति भाप्यमित्याशङ्कयाह यद्य पीति । कार्यार्थापत्यपरपयेयानुमानेन मानान्तरेण वा प्रमा नेात्पद्यते किं तूदित्तायां तस्यामनुमानं प्रवतंत्इत्यर्थः । प्रमाणान्तरं तावदऐच्यमाणं न दृश्यते । एतदर्थापयत्यपेतणे टूषणमाह नापीति । अपेदयतइत्यनुषङ्गः । उत्पन्नायां प्रमायां प्रमाणानां प्रमाज्जनकत्वस्यानुमानं तत्तश्च प्रमेत्पत्तिरिति परस्पराश्रयप्रसङ्गः । शास्त्रप्रामाण्यमनुमानगम्यत्वेन न भवतीति च भाष्यार्थी न पन्नरनमानेन ज्ञेयमिति । कायेविरहिवेदान्तेभ्य: प्रमा यदद्यत्पदद्यते तटा स्वत: परतेा वेत्ति चिन्ता न तूत्पद्यतइत्यत्त प्राह दृगिति । सिटे ब्रह्मणि वेदान्तेभ्य: प्रमेत्यत्तिरनुभवसिद्धेत्यर्थः । यद्यनुभवसिटा ऽप्यन्यच सिद्धार्थार्थवादादावदर्शनादपहूयेत तदा ऽतिप्रसङ्ग इत्याह अन्यथाति । ८२ । ऽ एवं तावत्सिद्धेर्ये ऽपि प्रमाणान्तरपरतन्त्राणां पैौरुषेयवाक्यानामङ्गीकृत्य प्रामाण्यं वेदान्तेषु क्रियाविषयत्तामन्तरेण नेरपेदयपुरुषार्थपर्यवसाने न लभ्येते इति मत्तं ब्रह्मात्मेक्यस्य प्रमाणान्तरागम्यत्वेन तटवगममाचायत्प्रयेजन लाभेन च परागुदत्' । इदानीं कायान्वितएवार्थे पदसङ्गतिग्रहेण सिद्धं