पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

वस्तु न शब्दप्रमेयमिति वेदान्तानुपासननियेोगपरान् ये मन्यते तन्मतेन ८२ । ११ पर्वपक्षमाह श्रज्ञातेति । अथ वा ऽरोपित्तब्रह्मभावस्य जीवस्योपास्तएरा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वे: पत: ।

अयं तु सन्तु वेदान्ता मानं ब्रह्मात्मवस्तुनि ।
किं तु ज्ञानविधिद्वारेत्येष भेदः प्रतीयत्ताम् ॥

अत एव भाष्यं यदद्यपि शास्त्रप्रमाणवकं ब्रह्मति । अत्तः कायेविषया द्वाक्याद् ब्रह्मनिश्चय इति प्रतिज्ञासामथ्र्यादेव न सिद्धार्थादिति लभ्यते । तच हेतुः सिद्धे वस्तुन्यज्ञात्सङ्गतित्वेति । यच वृद्धप्रयुक्तशब्दविषयत्वं तच सङ्गति: शब्दस्य गृह्यते सिद्धे तु तह्यावर्तमानं स्वव्याप्यं सङ्गतियहं व्यावर्त्त , ॥ १४ यतीत्यभिप्रेत्याह यन् हीति । लेताकेनेति । वृटैः प्रयेोगव्यापकवक्तृवि वक्ताश्रोतृप्रतिपत्तीच्छयेरभाधात्सिद्धे प्रयेगाभावमाह न चेति । रूपमात्रं वस्तुमाचम् । सर्वपदानां कार्यार्थत्वे सति पर्यायत्वमाशङ्कयाह तत्र किं चि दिति । कार्यार्थः कार्यशेष । अच प्रयेग: । गे।पादं न कायैनन्विते गात्वे एवं सर्वच सिद्धे वस्तुन्युत्तमवृट्टस्य शब्दप्रयेगाभावमुका मध्यमवृट्टप्रवृत्तेवर्युत्पत्तिलिङ्गभूतायास्त चाभावाच्च तच न व्युत्पत्तिरित्याह अपि चेति । शास्त्रत्वेनेत्यादिहेतून् व्याचष्ट श्रापि चेत्यादिना । न च रज्जुरिति । नकारो ऽयं सांसारिक धर्माणां न च निवृत्तिरिति उपरि सम्बन्धनीय: । यथाकथं चिदिति । सिटुपदार्थसंसर्गस्य नियेगाविनाभावादिहापि मा भैर्षीरिति नियेागं कलय यित्वा ऽन्यपरादेव वाक्यात्सिद्धट्ररुपायेनिश्चय इत्यर्थः । किं त्विति: । आत्मप्रतिपत्तिर्विषये ऽवच्छेदकेो यस्य तत्तथा । ननु नियेोगे पूर्वमिति प्रभाकरैर्वाक्यार्था वणर्यते स क्रिमन्य राव कार्य नेत्याह तचेति । कार्यप रेयो वेदान्तेभ्य: कथं वस्तुसिद्धिरित्याशङ्क विथ्यादेतेपलदवणेोपादानप्रमाणा 9) । १८ दित्याह न चेति । स्वप्रतीत्यपाधित्वेन विषयस्य स्वनिर्वर्त्तकत्वन कर रणस्य । कायै स्वावच्छेदकज्ञाननिरूपणाय ज्ञायमानमात्मानमपेक्षते चेत्तर्हि


शुब्टमेयमिति २-३ प. पा + पूर्वत्र पूर्यः यद्ध इति १ पुः । पूर्वयक्ष इत्येव ३ पु

  • इदं १-३-४-पुस्तकेषु न ट्रश्यते ।