पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
वेदान्तानां शास्त्रत्वनिरूपणम् ।

न श्रौत्तत्वमात्मन इत्याशङ्क विध्यातिप्रस्य श्रौतत्वे गुरुसंमत्मिाह यथा ८३ । २३ ऽऽहुरिति । तात्सिडयथै विधेयसिटुथैमु । उपादायत इत्यस्य व्या ख्यानम् आक्षिप्यते इति । ज्ञानस्य प्रमात्वात्प्रत्यदतवन्न विथेयत्ता आत्म नश्च नित्यत्वात्तदयेग इत्याशङ्कयाह विधेयता चेति । ज्ञानमिहापासनं तच क्रियेत्यनुष्टयम् । आत्मनस्तु स्वरुपसत्ताविनिश्चित्तिरज्ञातज्ञनिर्विधेथयतेति न विरोथ इत्यर्थः । ननु वाग्थेनूपास्त्यादाविवारोप्यस्य विधेयर्थीविषयत्वं विकं न स्याटत आह श्रारेापितेति । ब्रह्मास्मीति ज्ञाने यादृगर्थे। भाति तद्भाव आरोपितेता यस्य स तया । तस्यान्यस्य ज्ञाननिरुपकत्वे तेन प्रतिभासमानार्थेन तज् ज्ञानं निरूपितं न स्यात् । न च सत्यां गतैः युक्त आरोप इति । इयं च प्रतिपत्तिविधिविषयत्येति भाष्यस्य व्याख्या । प्रति पत्तिविधर्नियेगस्य विषयभूत्तप्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयत्येति भा याध्य एवमाहवनीयादये ऽपीति । यदाहवनीये जुहुर्तीति विहिते ८४ । १० क आहवनीय इति वौदायां वसन्ते ब्राह्मणे ऽग्नीनादर्थीतेत्यादिविधिर्भि संस्कारविशिष्टो ऽग्निराहवनीये गम्यते तथा पूर्वदेवत्तास्वर्गादिकं विधिपरे णैव शास्त्रेण समथ्र्यते । श्लोकेाक्तहेतुद्वयं भाग्येण सङ्गमयति प्रवृत्तिनिवृ त्तिपरस्येति । तढ़तानामिति सूचोदाहरणेन कार्यान्विते ऽर्थे शब्दसङ्ग तिर्न सिटु इत्युक्तम् । आम्नायस्येत्येतद्विहायेतरवाक्यै: प्रवृत्यादिपरस्य शास्त्रत्वमुक्तम् । तेन तु सिद्धरुपपरस्य न शास्त्रत्वमुक्तम् | । त्स्य वेदस्य कर्मावबेाथा नियेोगज्ञानं दृष्टं प्रयेोजनं चेदनासूचेषा चादनेति शब्देन क्रियाया नियेगस्यानुष्ठापक्र वचनमाहुरिति । तत्तेषु पदार्थेषु भूतानां वर्त्तमानानां क्रिया कायै तदर्थत्वेन समाम्नाय: समुचारणमित्यर्थः । न चेतिt । नियेागस्य स्वफ्रीयत्वेन बेट्टारं नियेाज्यम् अधिकारिणं कर्मणि स्वामिनं तचव कर्तारम् अनुष्ठातारम् इति ! नियेाज्यभेदे नियेाज्यविशेषः । अमृत- , । १५


$ शास्त्रत्वमित्युक्तमिति २-३ प. पा | शास्त्रत्वमित्युक्तमित्यत्रापि पूर्ववत् पाठः २-३ पु ३ पुस्तकयेार्न दृश्यते