पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

त्वक्राम इति अप्रवणान्नियेाज्यासिट्टिमाशङ्कयाह ब्रह्म वेदेातेि । भवत्ताति सिद्धरुपेणावगत्तस्य फल्नस्य साध्यत्वाभिव्यत्यर्थमेवंकामशब्दवाच्यनियेाज्यवि शेषाकाङ्कायां विपरिणामेन ब्रह्म बुभूषुर्विदद्यादिति वाक्यार्थः स्यादित्यर्थ ८४ । १८

रात्रिसत्रेति । चतुर्थ चिन्तितम्-क्रतै। फलार्थवादभङ्गवत्काप्र्णा जिनि:* । प्रतितिष्ठन्ति ह वा यणतारार्चीस्पयन्तीति प्रयते । तच राचिशब्देना ऽयुजेत्तिरित्यादिवाक्यविहिता: सेोमयागविशेषा उचयन्ते । किमच स्वर्ग एवाधिकारिविशेषणमुत्त प्रतिष्ठति संशय: । तचैवंकाम इत्यप्रवणाद्विथिशक्तिल भय: स्वर्ग एव विशेषणं संदेहे हि वाक्यशेषस्वीकारो न निश्चये । निश्चितश्चेह सर्वाभिलषित: स्वर्गे विधिसामथ्र्यान्नियेञ्जघविशेषणम् । या तु प्रतिष्ठाविषय श्रुति: सा ऽपि लक्षणया स्वर्गपरैव कल्प्यतइति प्रायं क्रतै। राचिसचादै। न प्रतिष्ठादि विवतित्तमित्येतावन्माचेणाङ्गवदिति सूचे प्रयाजाद्यङ्गफलार्थवादेादा हरणं न तु तद्वत् पदार्थत्वमस्ति राचिसचाणाम् । णवं प्राग् उच्यते । फल माचेयेा निर्देशादयुतैो ह्यनुमानं स्यात् । प्रतिष्ठाफलस्य निद्वैशात्तदेवाधि कारिविशेषणम् । यतु विधिशतया स्वर्ग इति । तन्न । मुख्यार्थश्रुतिपदानुगु एयन वाथशत्का ययवासत्तायामानुमानकस्वगक्रकल्पनानवकाशात् । तस्मा द्वाक्यशेयस्यमेव फलमिति ।

स्वर्गो ऽथैस्तत्परतयेत्यर्थः । यद्यपि ब्रह्मभवनस्य फलत्वे ऽप्येवङ्काम इति लवणा ऽस्तौति परोक्तवृत्तिा तुल्या तयापि श्रुतं ब्रह्मभवनं न हीयते हीयते तु पूर्वेपते । तदिदमुक्तम् अत्यन्तेति ।

पिण्डपितृयज्ञन्याये ऽनुक्रम्यते । चतुर्थे एव निरणायेि-पितृयज्ञ स्वकाल्नत्वादनङ्ग स्यात् । अमावास्यायामपराहे पिण्डपितृयज्ञेन चरन्तीत्य चानारभ्यार्थीतवाक्ये श्रुत: पिण्डपितृयज्ञः क्रत्वर्थ: पुरुषार्थौ वेत्ति संशये कर्मवाच्यमावास्याशब्दसमभिव्याहारात्तदङ्गत्वम् । यद्यपि कालस्यापि साधा


ण्डिपितृयज्ञः स्थिरोदाहरणत्वेनेादादृत्तः-इति २-तै पुस्तक्रयेरधिके ग्रन्यः पिण्डुपितृय इतन्यायेनेत्यादि भामतीयन्यव्याख्यारूप । भा. ए. ८४ • १६ ।