पृष्ठम्:वेदान्तकल्पतरुः.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
राचिसचन्याय: । पिण्डपितृयज्ञस्य स्वगेफलकत्वम् ।

रणे ऽयं शब्दस्तथापि फलकल्पनापरिहाराय कर्मवाच्येव । अत: क्रत्वर्थे इति प्रामे सिद्धान्त: । कालकर्मसाधारणे ऽप्यमावास्याशब्देो ऽपराङ्गशब्दस मानाधिकृत् इह कालयर एव । न च साधारण्यम् । काले रुपठत्वात्कर्मणि च तत्सम्बन्धेन लाक्षणिक्रत्वात् । तस्मात्कर्मसमभिव्याहाराभावाद्विश्वजि न्यायेन" स्वगेकामनियेाज्यकल्पनयण स्वर्गफल: पिण्डपितृयज्ञ इति ।

ननु ज्ञानविधिर्यदि ब्रह्मभावफल: कथं तर्हि भाध्ये ऽमृतत्वकाम स्येत्युक्त तचाह ब्रह्मभावश्चेति । अमृतत्वशब्देनां ब्रह्मभावनिर्देशस्य ८४ । २१ प्रयेाजनमाह अमृतत्वं चेति । प्रच भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निटेंशाट् ट्रष्टव्य इति विध्युदाहृतेश्च प्रमाणज्ञानविध्यङ्गीकारेण पूर्वपक्ष इति भ्रम: स्यात् तन्निवर्तयति अत्र चेत्यादिना । दृशेरिति । द्रष्टव्य इति वाक्योपात्तदृशिधातारुपलब्धिवचनत्वेनेापासनाऽनभिधायकत्वादित्यर्थः । स्वाध्यायविधेरर्थावबेधपर्यन्तत्वातेनैव श्रवणजन्यज्ञानस्य प्रापित्तत्वादित्य

। भावनया ऽधेयं जन्यं वैशद यस्य तत्प्रत्यदतं तथा ।

वाजिनमवादिति । यया ऽमिवार्थविहितदध्यानयनाद्वाजिनमप्रयोज- ८५ । ६ कमानुपङ्गिकतया जायते णवमदृष्टरूपामृतत्वाय विहिताटुपासनात्साक्षात्कारे नान्तरीयकत्तया जायतइति त्तदुत्यादनं न विधेयमित्यर्थ ।

चतुर्थे स्थितम्-णक्रनिध्यते: सर्व समं स्यात् । त्तग्रे पयसि दध्या नयति सा वैश्वदेत्र्यामिंदता वाजिभ्यो वाजिनमित्ति प्रयते । तच संशय : । । क्रिमामिदतेव दध्यानयनं प्रयुञ्जीतेत वाजिनमपीति । तचेकस्माट्टध्यानयना त्ययस: सकाशादामिदतावाजिनयेर्निप्पते: सर्वमामिदतादि प्रयेजकं स्यादिति प्राप्रे सिंट्टान्त: । संसर्गरसनिष्यतेरामिदता वा प्रधानं स्यात् । । अच हि दधिसंस्टं पय एव प्रकृतं देवतासंबन्धि निर्टिश्यते सा वैश्वदेवीति । न पुनस्तत्ता निष्पत्रं किं चित्तच नयतेर्द्धिकर्मकत्वाद्यत्प्रति दथ्यार्नीयते त्य आनयनस्य संस्कार्यम्* । संस्कार्यमेव प्रयेजकम् । सस्कृत्स्य च पयस


+ ज्ञानविधेर्थटि त्रात्मभावः फलमिति २ पुः पा• । * अम्लशब्देनेति २ पुः पा• । संदेह इति २-ते. पु. या संस्कार्यमिति २ पुः नास्ति ।