पृष्ठम्:वेदान्तकल्पतरुः.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

आमिदात्वात् तस्याश्च स्त्रीत्वात्स्त्रीलङ्गमविरुद्धम् । ननु यदि दधिसं स्कृतं पय एव रूपभेदे ऽप्यामिंदवा भूत्वा दध्यानयनं प्रयुञ्जीत तर्हि वाजिन मपि दथिसंयुक्त य एवेति किं न प्रयुञ्जीत । नेत्युच्यते । संसर्गरसनिष्यते दथिसंस्रष्टस्य पयसे येा रसः तस्यामितायामुपलम्भाटूपभेदे ऽपि त्स्यामस्ति संस्ट्ठं यय इति अनुर्मीयते । रूपाभेटे ऽपि तक्रययसेरिव रसभेदेोपलम्भाट् न वाजिने तस्य कटुतिक्तरसत्वादित्ति हेतुद्वयविवरणेन पूर्वकृतेनेत्र ८५ । १0 यन्यस्य व्याख्यात्तत्वमाह अथवत्तयात ।

वेदान्ता यद्युपासां विदधति विधिसंशोधिमीमांसयैव
प्राच्या तर्हीतरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात् ।
अप्यत्युच्चातिनीचेा जनिमृत्तिभयभागु वैथर्थसाध्यमेत
कर्मत्ये: स्वर्गपश्वाद्यत्तिमथुरफलैः केा ऽपराध: कृते। नः ॥

कालमित्तत्तया तत्साध्यफलनमपि सातिशयमनित्यं च स्यादते न विधिय रत्वं वेदान्तानामिति तात्पर्यम् अत्ता न कर्त्तव्यशेषत्वेन ब्रह्मोपदेशे , । १४ युक्त इत्यन्तस्य भाष्यस्य दर्शयति पुण्यापुण्येत्यादिना । भाष्ये यद्वि धया जिज्ञासेति धर्मस्य प्रावि तन्त्रे विचारितत्वोक्तिरुपास्तेरपि विहिताया पास्तिफलभागसमाप्रावधर्मफलं भाक्तव्यमिति दर्शनाय । चेादनाल्नच्क्षणत्वो क्तिर्यगवद्विहिताधास्तेषैर्मत्वायै । एवं शरीरवागित्यादिविशेषणानि कर्म फलवटुपास्तिफलस्य शरीरोपभाग्यत्वादि प्रसञ्जयितुम् । सम्पत्त्यनेनास्मा लोकादमुं लेकमिति सम्यात्त: । कामे दृष्टं श्रोतम् । पूतं स्मात् वाप्यादि । दत्तं दानमिति । श्रात्यन्तिकामिति । देवदत्तस्यात्यन्तिकमशरीरत्वं देव पलतितं स्वरुपमिति यावत् । विधयेपास्तिाबादिनं प्रति तत्फलस्य मातस्य । १९ नित्यत्वादिप्रसञ्जनमिष्टप्रसङ्ग इत्याशङ्कह एतदुक्तांमांत । उपास्तिविधे: फलं ब्रह्मात्मत्वमुताविद्यानिवृत्तिर्विद्योदये बेवि बिक्रल्य क्रमेण निराकरोति