पृष्ठम्:वेदान्तकल्पतरुः.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
विश्वजिन्याय: ।

त्वया ऽपीत्यादिना । उपासनाऽपूर्वमपि चेत:सहकार्यतश्च विध्यवकाश ८५ । २० इत्यर्थः । ऐहिकस्य मटेनसुखवन्न विधिफलत्वमित्याशङ्कयाह दृष्टं चांते । कारीर्यादिनियेगा इन् जन्मनि नियत्सस्यटुदिफला: चिचादि नियेगफलं पश्वादि भुवि भाग्यमर्पोह वा जन्मान्तरे वा भवति । तत्कार्यामिति । तटपूर्वकर्तव्यत्वेनावबेद्धं नार्हतीत्यर्थः । अपूर्वं चेत्र साक्षात्कारोपयेागि तहर्युपासनक्रियैव तटर्थं विधीयतां नेत्याह न च तत्काम इति ।

विश्वजिन्न्यायेनेति । विश्वजिता यजेतेत्याद्ययुताधिकारं लि ८६। १६ ङ्गप्रकरणालब्धाधिकारं चादाहरणम् । निषेधे हि सामथ्र्यात्प्रवृत्तन्निये ऽधि कारी लभ्यते अङ्गविधिषु तु प्रकरणाद् इति न चिन्त्ये ऽधिकार: । एवं सर्तीह संदेहः किं नियेोज्यो ऽध्यायितां न वेति । तच लेकेि द्वारं द्वार मित्यादं क्रियया विना कारकाभिधानाऽपयेवसानादत्ता ऽध्याहार विषयेण कार्यस्यान्विताभिधानपर्यवसानादनयाहारे प्राग् उच्यते । अचाप्य रुप्यम् । नरव्यापाररुरूपा च कृतिः सा च यथा स्वसाध्यथात्वर्थनिरुप्यैवं स्वा प्रयनरनिरुप्या । तदेवं कृते: कर्त्तयि कार्ये कृतिद्वारा संबन्थित्वेन निरुपक इति तमन्तर्भाव्यैव नियेगर्थी: । न चासावबुट्टा ऽमन: कार्येण संबन्धं स्व तस्तेन संबध्यते स्वसंबन्धिकार्यंबेड़ा च नियेाज्य इति सेो ऽध्याहार्य इति स्थिते चिन्ता किं सर्वेषामध्याहार उत्त राकस्येति । तचाऽऽविशेषात्सर्वेषा मित्ति प्राग्रे उच्यते । राकेनाक्राइशान्तेरेकस्येति । एवं स्यिते विचार: किं यस्य कस्य चिनियेाज्यस्याध्याहार उत्त स्वगेकामस्येति । त्वचाविशेषादनियम इति प्राग्रे उच्यते । स स्वर्ग: स्यात्सर्वान् प्रत्यविशिष्टत्वात् ? । स्वर्गकाम एवाध्याहार्य: । विशेषा हि गम्यते । पुरुषाणां सुखाभिलाषित्वात् । दु ट्स निवृतेरपि तचैवान्तर्भावात् । टु:खनिवृतिस्तु न सुखाऽविनाभूत्ता । सुषुपे स त्यामपि तस्यां सुखजन्मादशेनात् । अनवच्छिन्नस्य सुखस्य स्वगत्वात् तस्य


सस्याटिफला इति ३ पुः पा• । एक द्वारमिति नास्ति २ पुः । $ जे. मू* श्र- ४ या ३ सू' १५