पृष्ठम्:वेदान्तकल्पतरुः.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

च सर्वसुखविशेषान् प्रत्यविशिष्टत्वाद्विशेषे च मानाभावात्स्वर्ग एव नियेज्य विशेषणं स्यादिति । कृत्वा चिन्तयम् । यः सचायाबगुरेत्स विश्वजित्वा यजे तेति सचप्रवृत्तस्याबगुरणे॥परमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिक्रा रत्वादिति ।

यात्विकलेति । स्वाभाविकनित्यवान्यात्मकस्य ब्रह्मात्मत्वस्य सा ध्यत्वं व्याहतमित्यर्थः । भाष्ये कटस्यनित्यमिति विशेषणं न परिणामिव्यव छेदाय सिद्धान्ते तन्नित्यत्वासंमते: । अत्ता वैयध्यैमित्याशङ्कयाह परे हीति । परभ्रान्तिब्यैवच्छेदयेत्यर्थः । इदं तु त्यत्वे पारमार्थिकत्वं हेतूकृतं तत्तादा घटेत् यदि यत् पारमार्थिकं तदवि कृत्तमिति ब्या:ि स्यात् त्वदथं परिणाम्मिनित्यस्य भ्रमसि.टुत्वमाह परेिरणा मीति । परिणामे हि पूर्वरूपत्यागेन रुपान्तरापति : । तच पूर्वरुपस्य सर्वात्मना त्यागेन रूपान्तरोत्यतै। जात्तस्य प्राक्तनरूपत्वं व्याहृतमत्तो ऽनि त्यत्वमित्युक्त शङ्कत एकददात् । य एकदेशे नश्यति स धर्मिणः सत्रका शानि इति पते न धर्मिण: परिणामः किं त्वेकदेशस्य स चानित्य इति 29 । १५ न परिणामिनित्यत्वसिद्धिरित्याह भिन्नश्चेदिति । नश्यत्तश्चैक्रदेशस्य ध म्येभेदे सर्वात्मना वस्त्वपगमात्र नित्यत्वमित्याह श्रभेदे इति । पक्षद्वये। त्क्तदेोषपरिहारायैकमेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं तानि च कार्याणि भिन्नानि कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते भिन्नाऽभिन्नामिति । यत्प्रमाणविपर्ययेण विरोधेन वर्तते तच विरुद्ध मिति संप्रत्यय इत्यनुषङ्ग । एकस्य कार्यकारणरूपेण द्यात्मकत्वे प्रमाण माह कुण्डलमिति । द्विरवभासेति । हेम हेमेति वा कुण्डलं कुण्ड लमिति वेत्यर्थः । अपर्यायानेकशब्दवाच्यत्वेन हेमकुण्डलयेभेद: सामाना धिकरण्याचाभेद इत्युक्ते हेमत्वस्य कुण्डलव्यक्तयान्नित्वाद्वा कुण्डलाकारसं स्यानस्य कनकाल्वस्य चैकद्रव्याग्रितत्वेन वा सामानाधिकरण्यं नाभेदादि त्याशङ्क व्यभिचारयति ग्राधारेति । आधारेति दृष्टान्ते सिट्टौ भेदाभेदै। ८८ । १ दाष्ट्रान्तिके येोजयति तथा चेति । लेाके कार्यस्य कुण्डलाटेः कारणात्म क्रत्वात्परमकारणस्य च सत्त: सवेच हेमवदनुगमात् सन् घट इत्यादिसामा नाधिकरण्यवशेन जगत: कार्यस्य सत्ता कारणरुपेणाभेटे व्यावृत्कार्यरुपेण =30