पृष्ठम्:वेदान्तकल्पतरुः.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
आत्मन: परिणामिनित्यत्वनिरासपूर्वकं कूटस्यनित्यत्वसाधनम् ।

च भेद इत्यर्थः । भेद् इति । किं रूपादिवढ़ावरूपे धर्म उत्तैक्याभाव । ना- ८८ । ६ दद्य: । ऐकान्तिकाभेदानिषेधात् । द्वितीयमाशङ्काह किमयं कार्येति । तत्त्वे नेति । कटकत्ववर्द्धमानकत्वरुपेण तयेारितरेतराभेदप्रसङ्ग इत्यर्थः । का यस्य कारणाभद च सवक्रायाणामकाकायात्मकत्वप्रसङ्गः एककायस्य सवत्रका भिन्नेन कारणेनाभेटादित्याह श्रापि चेति । एवमेक्र कार्यात्मकत्वादितर कार्याणां तस्य च कारणादभेदादाऽसिट्टावैक्रान्तिकाद्वैतापात् इत्याह तथा तेत । कटकस्य हि द्वे रुपे स्तो हाटकत्वं कटकत्वं च । त्च हाटकरुपेणास्य कुण्डलादिभिरभेट इष्ट एव न कटकरुपेण व्यावृत्तत्वात्त स्येत्ति प्रस्मृतपराभिसंधिः स्वप्रक्रिया शङ्कते अथेति । सिद्धान्ती तु कट कहाटकयेारभेदाद्धाटकस्य कुण्डलादिष्वनुवृत्तेरभेदे कटकस्यायेि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति यदि हाटकादिति । कटकस्य कुण्डलादिष्वनुवृत्त्यनभ्युपगमे तेष्वनुवृत्तहाटकादभेदाभाव: स्यादिति प्रति जानीते नानुवत्तते चेदिति । अनुवृत्ताइावृत्तस्य भेदे व्याप्रिमाह ये हीति । उपनयमाह नानुवत्तेत्तङ्कति । अर्थाटेतुसिट्टिद्रष्टव्या । निगम यति तस्मादिति । कुण्डल्लादिषु हेमानुवृत्या यदि तदभेदात्कटकादी- ८९ । १ नामनुगमः तदा सत्तानुवृत्त्या तदभिन्नवस्तूनामित्तरेतराभेटापतेव्यैवहारप रिपूव इत्याह सत्तेति । इति! विभागे न स्याद् इत्यस्य प्रत्येकं संबन्धः। इह चौरे इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात् । इदं पटादिकमस्मात् कुडयाद्विद्यते इदं कुङग्रमस्मात्कुडप्रान्न भिद्यते इत्यसङ्करो न स्यात् । इदानीं वसन्ते काले इदं काकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात् । इदं कुम्भावं कम्बुग्रीवत्वादिप्रकारमिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः । उक्तास्ववस्यासु हेतुमाह कस्य चिदिति । कुतश्चिदित्यपि द्रष्टव्यम् । इत्तश्च कार्यस्य कारणेन न वास्तवमैक्यमित्याह श्रापि चेति । निश्चितकनकादभेदात्र कुण्डलादिषु *) । 8 संशय इत्युक्त संशयसम्भवं भेदप्रयुक्तया शङ्कते अथेति । सिद्धान्त्य.वनि


हाटकत्वमेधेतीति प्राय: पुस्तकेष्घलभ्यते परं मूले हाटकमेव इति द्वश्यते + झटकाटिष्विति २ प्र णा कुण्डलादीनामिति २-३ - पा. । $ सर्ववस्तूनामिति २-४ पु | इतीति नास्ति २ • ।