पृष्ठम्:वेदान्तकल्पतरुः.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

८९ । ६ गममाह नान्विति । हेमनिर्णयेन कटकादीनां निर्णये तदभेद: कारणं तद भावाढ़ेदरूपान्निर्णयक्राभाव औत्सर्गिक्रः प्राय: स कारणस्याभेट्स्य भावा दादाते छटसामर्णीत इव तत्प्रागभावस्तत: कनकनिश्चये कटकादि निश्चयादविनिगम एव न किं तु वैपरीत्यनिश्चय इत्याह प्रत् तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थ । वस्तुत: कायेकार णयेारभेदाभावं सप्रमाणकमुपसंहरति तेनेति । यदि हेमकुण्डलयेाने भे दाभेटेो तहेि सामानाधिकरण्यं न स्यान्न ह्यत्यन्तभेटे तद्भवति कुण्डलक टकयेारदर्शनात् । नाप्यत्यन्ताभेदे हेम हेंमेत्यनुपलम्भादिति पूर्ववाद्युक्त मनुवदत्ति कथं तहीति । यदि हेम्नः सकाशात् कुण्डलादीनां भेदा भेदै तर्हि तेषामनुवृत्तहेम्नः सकाशाद् अभेदादितरेतरव्यावृत्तिर्न स्यान्न स्याद्व हेनि निणते संशय इति प्रपित्तकेंण मिथेा विरोधाख्येन सामाना 39 । १८ धिकरण्यानुपपत्तिर्क टूषयति श्रथेति । अत्यन्ताभेदे मा नामेापयादि हेमाटेरनुवृत्तिव्यावृत्व्यिवस्था मा च घटिष्ट हेंग्नि ज्ञात्ते कुण्डलादिजिज्ञासा भे दाभेदमते ते किं न स्यात्ताम् । इत्याशङ्क पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयति श्रनैकान्तिके चाति । एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामानाधिकरण्यमुपपादयति तस्मादिति । विरोधादन्यत्रबाधे ऽप्यभेदे बाध्य इति सैगत्वमत्तमाशङ्कयाह श्रभेदेोपादानेति । भेद किं धर्मिप्रतियेगिनेव्यैासज्य वर्तते उत्त प्रतियेोर्गिनमपेक्षय थर्मिण्येव । आद्ये थर्मिप्रतियेोगिनेा: प्रत्येकवत्येकत्वापेचेत्युका द्वितीये धम्यैक्यापेदेते त्याह एकाभावे चेति । तत्त: स्वसत्तायामभेटापेदतत्वादेदस्य स एवाभेदे 9, ॥ २४ ऽध्यस्त इत्यर्थः । प्रतीत्तावपि भेदस्यैवाभेदापेक्षेत याह नायामिति । मृत्ति केति प्रति: | कारणमेव सत्यमित्याह प्रते ऽत्यन्ताभेदपरेति । अननंश त्वमाकारभेदराहित्यं नित्यतृप्त्वादीनि श्रुत्युक्तान्येव भाष्ये ऽनूदितानीति नासिट्टानि कायेविलतण[नधिगतविषयलाभात् स्वमते शास्त्रपृथकसिद्धि रतस्तट्ब्रहोत्ति भाष्ये उक्ता ! प्राग्विमेक्तिनित्यत्वात्रियेगायेाग उक्त : । इदाना


बेटान्तकल्पतरौ [अ. १ पा. १ स. ४ अधि. ४ न सद्भावादिति ५ पुः पाः । $ एवमिति नास्ति न पुः । | श्रुतेरिति १-५ पुः युतिशब्द्वे नास्ति २ पुः ।