पृष्ठम्:वेदान्तकल्पतरुः.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
आत्मदर्शनेपासनादीनां प्रधानकर्मत्वम।

तत्साधनज्ञानस्य केवलदृष्टार्थत्वाच्च स उच्यतइत्याह तदेवामित्या- ९० । १३ दिना । उपपादद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्ध: । एवं फलस्वभावेन नियेगाभावमुका फलिज्ञानस्वभावेनाप्यच्यत्पइत्याह आविद्याद्धयेति । स्वत इति । विहितक्रियारुपेणेत्यर्थ । न्यायसूचे देोषे रागादि: प्रवृति: कमे । प्रारेराप्यत्वसाम्ये ऽप्यध्यासात्सम्पदे। भेदमाह्व मन इति । आरोप्यप्रधाना सम्पदधिष्ठानप्रधानेना ऽध्यास : । आरोपित्तस्त ट्रावा ब्रह्मादिभावेो यस्य तन्मनआदि तया । चन्ह्यादीनि इत्यादिशब्दात्सू यैचन्द्रादये। गृह्यन्ते (वागादीनेिति । चतु:श्रेाचमनांसि संवृज्य उद्यम्य लयं गमयितुं चालयित्वेत्यर्थः । संचरणादिति । उद्यमनादित्यर्थः । ये । हि यदुद्यच्छति तत्स्ववशत्या संवृणेतीति +) सात्मीभावादिति । ९२ । १७ साम्येन कारणात्मत्वोपगमनादित्यर्थः । यदद्यपि प्रतै स्वापे प्राणा: संवर्ग उक्तः तथापि न्यायसाम्यालयस्य चाच प्रकटत्वात्ग्रायणमुदाहृत्तम् । अग्न्यादे रुपलक्षणात्सर्वप्रयत्वं वायुप्राणयेरुपास्यमित्याह सेयामिति । दशा शागतं दशदिगतम् । संवगेदृष्टान्तं निगमयति । यथांते । दाष्टान्तिक माइ एवमिति । वृंहणक्रियया देहादिपरिणमनक्रियया । श्रात्मदर्श नेपासनादय इति । दर्शनं प्रमिति: । एतच्च प्रमाणज्ञानं विधेयमिति मत्तमवलम्ब्येोक्तम् । आदिशब्दो दृष्टान्तभूत्तमनआदद्युपास्त्यर्थः ।

स्तुतशस्त्रवदिति । भेदलक्षणे ऽभिदधे-स्तुत्तशस्त्रयेास्तु संस्कारो ११ । १६ याज्यावद्वेवताभिधानत्वात् । श्राज्यैः स्तुवते प्रउगं शंसतौति स्तुत शस्त्र समाम्नाते । प्राज्यप्रउगशव्दी स्ते॥चशस्त्रविशेषनामनी । प्रर्गी शस्त्रमप्रर्गोत्तमन्त्र साध्यम् । ते किं देवताप्रकाशनाख्यसंस्कारार्थत्वेन गुणकर्मणी उत्ता पर्वार्थत्वेन प्रधानकर्मणी इति संदेहे गुणसंबन्धाभिधानाद्रणिन्या देव


न स्वत इति इति प्रतीकाकारः २ पु ( ) एतन्मध्यगग्रन्यस्याने संवृज्य उठाम्य लयं गमयितुं चालयित्वेत्यर्थः । संवरणोदति । उटामनादित्यर्थः । ये द्धि यदुटद्यच्छति स स्ववशत्तया तत्संवृणेतीति । वागादीनिति । चत्रुःश्रेोत्रमनांसि इति व्युत्क्रमेण पाठः = पुः । ऽ नियमयतीति १ पुः पाः । | जै. सू. प्र. २ पा• १ सू. १३ । देवताभिधानाटिति ३ ए . पा । १ अप्रर्गीतसाध्यमिति १-३ पु. या