पृष्ठम्:वेदान्तकल्पतरुः.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

ताया अभिधानेन याज्यावत्क्रतूपयेगिटेवतास्मरणस्य दृष्टत्वाङ्गणकर्मत्वे प्रापे सिट्टान्त: । अपि वा स्तुतिसंयेागात्प्रकरणे स्तैतिशंसती क्रिये। त्पत्तिं विदथ्यात्ताम् । स्तुतिरिह विहिता यूयते स्तैत्ति शंसति । स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम् । यया विशालवक्ता: दचिययु वेत्ति + । यचाभिथानविवक्षा न तच स्तुतिं प्रतमा यष्टया ये विशालव प्रति स्तेाचवशस्त्रे विदध्यात्तामिति । एवमिहात्मेपासनं प्रधानकर्म आत्मा भूता भव्यशेष इति । अवेतितमिति निष्ठया आज्ये कर्मण्यवेदतणं गुणीकृ &२ । १८ तम् । भाव्युपयेोगमाज्यस्याह दर्शपूर्णमासेति । पधानमन्त्रणमन्त्रवटत्कर्षे वारयति प्रकरराणिना चेति । ग्रहणे हेतुमाह उपांश्विातेि । सर्वस्मै वेत्ति वाक्यात्सर्वार्थमप्याज्यमुत्पत्तावविहितद्रव्यकेापांशुयागाङ्गम् । आग्नेयादीनामु त्पतिशिष्टपुरोडाशादद्यवरेधात्सत्यप्यचाज्यभागादाङ्गेष्वाज्यनिवेशेन प्रधानहवि ष्टमिति । ट्रव्यसंस्कारकस्य गुणकर्मत्वे जैमिनीयसूचमुदाहरति यैस्त्विति । यैरवधातादिभिट्रेव्यं चिकोष्यते संस्कर्तुमष्यते गुणास्तच प्रतीयेत ट्रव्ये गुण भूतं कर्म प्रतीयेतेत्यर्थः । आत्मेपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वाक्याद्वा भवद्भवेन्नाद्य इत्याह दृष्टान्तवैषम्यपूर्वकं दर्शपूर्णमासेति । न द्वितीय इत्याह न चानारभ्येति । यद्ययामिति । विधित्वाभावे हि पर्वपक्तोप न्यासे वर्णित इति ।

सुवर्ण भार्यमितिवादिति ऽ । शेषलक्षणे ऽभिहितम्-अद्रव्य &३ । १२ त्वातु शषः स्यात् | । तस्मात्सवणें हिरण्यं भाय दुवेणो ऽस्य भातृव्ये भवतीत्यनारभ्याधीते संशयः । किं शेभनवणेहिरण्यधारणं क्रत्वङ्गमुत्त पुरुषधर्म इति । तच फलकल्पनाभयात् क्रतुनिवेश: । दुर्वर्ण इत्यादि त्वेवंक्रामशब्दविरहान्न फल्नपरम् । न च सचवद्विपरिणाम: वा ।


मुटार्ण हिरण्यं भार्यमितियद्वितीति २ पु. । मूलेप्येव पाटस्तस्मिन् एस्तके । | जै- मूः श्र- ३ पा. ४ सू• २७ । ग्रद्रव्यदेवतात्वात्तु शेयः स्यादिति शब्बरस्वामिलि खितः पाठः । उपरितनस्तु पाठेो वार्तिकेोक्तः साधुत्तर् इति परिमलग्रन्थादवसीयते । "ा सक्तवद्विपरिणाम इत्यपि क् तित्याठः परिमलदर्शनादवसीयते ।