पृष्ठम्:वेदान्तकल्पतरुः.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
सुवर्णधारणादीनां पुरुषथर्मत्वाधिकरणम् ।

क्रत्वङ्गत्वेन गत्सिम्भवात् । तथा च वैदिककर्मत्वसाम्यादग्निहेोचादि प्रकरणनिवेश इति प्रा अटूद्रव्यत्वाद् द्रव्यदेवतासंबन्थराहृित्यान्न स्वतन्त्रं कर्म किं तु क्रतुशेष इति सूचार्य: । सिद्धान्तस्तु । अप्रकरणे तु तद्धर्म स्तते। विशेषात् । तद्धर्म: पुरुषधर्म एवंजार्तीयकः । यत्ता ऽप्रकरणे ऽयमाम्नात्त: प्रकरणार्थीताट्टम्माद्विशिष्यते । न चाहवनीये जुतीति हेमा नुवादेनाहवनीयविधानवत्क्रत्वनुवादेन धारणं विहितं येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेद् नाप्यव्यभिचारिंक्रतुसंबन्धाश्रयद्वारा वाक्यात्पर्णमर्यौताव त्क्रतुमुपनिपतेत् । सुवर्णधारणस्य लेनाके ऽपि विद्यमानत्वेन क्रत्वव्यभिचारा भावात् । तस्माद्विनिये।गभङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगत्फलाय विधीयते इति पुरुषधर्म इति । एवमिहाप्यात्मसाधनकटदर्शनेनामृतत्वं न केवलम इत्क्षत्री

रादिरसविशेष ण्वानभिधेय: प्रतीयते अपि तु सर्ववाक्यार्थपि । तथा सति ब्रह्माप्यनभिधेयमेव वेटान्ततात्पर्यगम्यमित्याह एवमन्य- ९३ । २१ त्रापीति । गामानयेत्ति हि वाक्ये गवानयनकर्तव्यता ऽर्थ: सेो ऽपि साथारण इति न विववित्तगवानयनं वक्ति वाक्यं प्रकरणादिव शेनं त्वर्थात्तत्सिद्धिरिति । अदूरविप्रकर्षेणेति । साक्षादनभिधानादस्ति विप्रकर्षे । स चाटूरे वस्तुगतध्वमेपरामशेद्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादित्ति प्रत्यगात्मत्वेनाविषयतया प्रतिपादयति । भाष्यं व्याच ध्वाणा वेदान्तानामटूरविप्रकर्षण वस्तुबाधकत्वमुपपादयति त्वंपदार्थ हीति । व्याप्रेातीति । यत्तदविद्याविलसितमित्यर्थः । तत् त्वच सत्तां त्यर्थः । अविषयीभतेादासीनतत्पदार्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामानाधिकरणयेनास्य संसारिण: प्रमातृत्वाभावात्तनिवृत्ता प्रमित्या प्रमेयं व्या प्रोतीत्येवमभावस्य निवृत्तौ वय: प्रकारा निवर्तन्तइत्यर्थे । विगलितेति । ९४ । ६ विगलिता परावेन वृत्तिर्वक्सेनं यस्य स विगलितपरागवृत्तिस्तादृश: प्रत्य कमापनो ऽयं यस्य तद्विगलितपरागुवृत्त्यर्थं तस्य भावस्तत्वमेतत्तदस्त त्यदस्य त्वटा काले भवति । कदेत्यत् आह त्वमिति हीति । तदा