पृष्ठम्:वेदान्तकल्पतरुः.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । श्रान्तरश्लोके मध्य &४ । १२ श्लेाक्रः । परपत् ज्ञांते । साध्यश्चन्माता ऽभ्युपगम्येतानित्य एव स्यादिति भाष्येणापादितवानित्यत्ता ऽन्नदात् नित्ये ऽपि माक्षे ऽविदद्यानिवृत्तिसंस्कार वेलाया: समीपे विकृत: । तच हेतु: प्रतिबहुलेति । समुल्लसन्तः फेन पुञ्जस्तबका! यस्य तस्य भावस्तत्ता । पेोतेन दीव्यति व्यवहरतीति पैतिकः । अशुट्टिब्रह्मणि सत्युताऽसती प्रयमस्तु भिन्नाभिन्नविकल्प नाभ्यां निरसनीय: । चरमं निरस्यति न त्विति । अनावद्याविद्याम लेति । शङ्कितुर्वास्तव्यविद्या ऽभिमतेति । ननु नित्यशुद्धत्वादात्मनि न हेयत्वसम्भव इत्युक्त कथं शङ्का ऽत आह एतदुक्तमिति । ब्रह्मणि नाविदद्या किं तु जीवे सा चानिर्वाच्येत्युक्तमध्यासभाष्ये । तथाविधा च ज्ञाननिरस्येत्युपास्तिवैिफलेनेत्यर्थः । निधर्षणव्याख्यानम् इष्टकेति । एतत्र &६ । ६ धात्वर्थे संयेगविभागावेति मत्तमाश्रित्य ! श्रन्याश्रया त्विति । यदपि स्पन्दरूपा भावना चैचाश्रिता दर्पणस्येोपकरोत्ति तथापि संयेग विभागाख्यधात्वर्थद्वारा तैौ च नात्मनीत्यर्थः । संयेोगविभागातिरिक्तधात्व थैपक्षे ऽपि समानं धात्वर्थस्य संयेोगविभागद्वारा ऽतिशयजनक्रत्वात् । न चात्मनि क्रियाजन्यातिशयसम्भव इति । तदा तच्छब्देन बाध्येरन्नित्युक्तं बाधनं परामृशति तट् अव्यवहित्म । अनित्यत्वमात्मनः प्रसज्येतेत्यत्तं त्वनित्यत्वं व्यवहित्तमिति । नन् देहादावहंविभ्रमवत्त इव संस्कार्यत्वमिति कथमु । स्वत एव किं न स्यादत्त आह अनाद्यानेिवेाच्येति । नन ना विद्यामाचेपहिँते सुषुववृद्यवहारसिद्धिरत आह स्थूलांते । स्यूलसूदमाणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदिशब्दात्प्राणादय: । संहत्तत्वमपि न ९६ । १२ तटस्थत्वेन तत्संयागित्वं किं तु तच प्रविष्टत्वमित्याह तत्संघातेति । प्रवेशे ऽपि न भेदेन प्रतिभासमानत्वेन किं तु ऐक्याथ्यासेनेत्याह तदभे देनांते । अङ्गरागश्चन्दनाद । फलितमाह तेनेति । देहादावैक्येना


श्रन्तरालेनाक इति ९ पु. या + श्रतिबहनेति मु• भा- पु. पाठः

  • समुल्लसिताः स्तबका यस्येति = पुः पा

समुल्लसन्तः स्तबका इति ३-५ यु. या श्रविशुद्धिरिति १ पुः पा• । | विकल्पाभ्यामिति २-तैः युः पाठ । *ा तत्सङ्गित्वमिति ३ पुः पा• ।