पृष्ठम्:वेदान्तकल्पतरुः.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
ब्रह्मज्ञानस्याअविधेयत्वम् ।

याफलभाकमन्यस्येति न यभिचार इत्यर्थः । आरोपितसंस्कारान्न फलभाक मिति शङ्कामहमप्रत्ययस्य रूप्याद्यथ्यासवैलक्षण्येन परिहरति सांव्यवहा- &६ । १६ रिकेति । स्त्र प्रस्रवणे इति धातमभिप्रेत्याह श्रविगलितामिति । क्रेि यानुप्रवेशद्वारान्तरं मेाते भवत्विांत शङ्कायां भाप्ये तदभावप्रतिज्ञेव भाति न हेतुरित्याशङ्कयाह एतदुक्तामिति । न च विदिक्रियाविषयत्वेनेति भाप्ये ज्ञानाविषयत्वस्याक्तत्वात्पुनः शङ्कतर व्यय इत्याशङ्क पारहारान्तराभिप्रा यतामाह अयमर्थ इत्यादिना । यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् मिति । वस्तुता विदिक्रियाया: कर्मभावानुपपत्तेरित्यर्थः । औपाधिकं तु कर्म व्याख्यायते तदा पचवर्तीतिबज्जानातीति पर्वापरीभावप्रसिद्धिर्बुश्चिकित्सा स्यादिति । वैलक्षण्यान्तररामेिति । ज्ञेयवैलवण्यं प्रागुक्तमिदानीं ज्ञानस्या विधेयत्वं वैनतण्यमुच्यत्तइति । यच विषये या वस्त्वनयेदता चेाद्यते तच सा क्रियेति तच्छब्दाध्याहारेण येोजयितुं यचशब्दार्थमाह यत्र विषये इति । ध्यानस्य वस्त्वनपेतामुवा पुरुषेच्छार्थीनत्वमुपपादयति न हि यस्यै इति । वपट्टरिप्यन् हेत्ता विध्यर्थानुष्ठानात्प्राक् प्रमाणवशाट्याने न सिध्यति । त्त:* पुरुषेच्छावशवत्तींत् िशब्टज्ञानाभ्यासेो वा त्तस्येव साक्षात्कारयर्यन्तत्ता 9 । ३० येन्तत्ताशब्देत्क्तसाक्षात्कारस्याविद्यापनये प्राप्त्वादित्यर्थः । क्रियाया: क चि द्वस्तुस्वरूपविरोधित्वं प्रमाणज्ञानाद्वैलक्षण्यमाह क चिद्धस्तुस्वरूपविरे धिनीति । वस्तुतत्रत्वमपाकरोतीति । अनेन ज्ञानमेव तत्र क्रि येति भाष्ये क्रियाशब्देन क्रियागत्तमवस्तुत्पन्त्रत्वं लदयित्वा प्रतिषिध्यत इति व्याख्यात्तम् । अत एव हि भाष्यकारे ब्रह्मज्ञानं न चादनातन्त्रमित्ति दा न्तिके चेचादनातन्त्रत्वं प्रतिषेधति न व्रीत्ति न क्रियेति । अत: क्रियात्व मभ्यपेत्य ज्ञाने विधेयत्वं न मृष्यत्तइति गम्यते । सांप्रदायेिकं गुरुमखा- ९.८ । १८ ध्ययनादि । विधि: कार्ये विपये येषां ते विधिविपया: । य: समर्थ: शक्त: स