पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

मुखेन परिच्छेदाभावेोपलतित्स्वप्रभ आगत्मा लक्षणीय: स चात्मपदयुक्तान्नेति बाक्यादात्मेत्ति निरुप्यते ब्रह्मपदयुक्ताच्चायमात्मा ब्रहमेत्यादेर्बहमेति निरु १२ ! २२ प्यतइत्याह तेनेति । इतिरिदमध्ये । य आत्मा इदं न इदं नेति चतुर्थे न केवलमधिष्ठान त्वेन प्रपञ्चसत्ताप्रदत्वादात्मसत्यत्ा ऽयि तु तत्स्फुरणप्रदत्वाचेत्याह अपि घेति । संस्कार्यत्वनिरासप्रस्तावे सार्दी चेतेति मन्त्रादाहरणेन प्रत्युक्तत्वा दिति भाघ्याथै: । न ह्यहंप्रत्ययविपयेत्यादिभाष्यमात्मनेा ऽनधिगतत्वेनैोप निपदत्वोपपादनार्थं तदवतारयति एतदेवेति । भाष्ये तत्सादतीति वि थिकाण्डानधिगत्तत्वमुक्तम् । सबैभूत्स्यत्वेन बैट्टसमयानधिगति: । विन श्यत्सु सर्वेषु भूतेषु स्थिता न विनश्यतीत्यर्थः । सावयव आत्मत् िविवस नसमयानबिगति: । समत्वेन जौवेत्यतिवादिपञ्चराचवतन्त्रानधिगति: । कूट स्यनित्यत्वेन कारणादादितवानधिगतिरेक:' सर्वस्यात्मेति वर्णित्तम * । अ न्यता ऽनधिगतिमुवा बाधाभाव उक्त: अत इति । अधिगते हिँ बाधे नानाथगत्तइत्यथः । अथ वा सत्रस्यात्मत्वन प्रत्याख्यातु न शक्य प्राप निषदस्य पुरुषस्यानन्यशेयत्वादिति भाष्यं तदद्योसावुपनियत्स्वित्यादिना वि व्याख्यात् नेपनिषदत्वं विवृतम् । अनन्यशेषत्वविवरणाय विधिशेषत्ववं वेत्ति भाष्यं तदनुपङ्गेण व्याचष्ट न शक्य इति । विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्ट कुत इत्यादिना । मा भूद्विधेयकर्मशेषत्वेन विधिविषयत्वमा त्मनः स्वत एव विधीयतां निषिध्यत्वां चेत्याशङ्कामपनेतुं न हेय इति ११ । ६ भाष्यम् । त्वचापि हेतुत्वेनात्मत्वादित्येत्तदद्योजयति श्रापि चेति । अनन्य शेषत्वे स्वतेा विधेयत्वाभावे चात्मत्वं हेतुरित्यपिचशब्दार्थः । श्रत इति । भाष्येत्तादेव हेतेरित्यर्थः । तमेवाह सर्वेषामिति । ननु बटादिविना शस्य मृदादैो दर्शनात्कथं पुरुपावधि: सर्वस्य लयेा ऽत आह पुरुषे होति । कल्पित्तस्याधिष्ठानत्वाऽयेागादात्मतत्त्वमेव तत्तदवच्छिन्नमनिर्वाच्यविश्वेादय व्ययहेतुरित्यर्थः । ननु पुरुये ऽप्यनिर्वाच्य इति नेत्याह पुरुषास्त्चिाति ।


वर्णित इति २ ए. या विश्वादयाऽप्ययतुरिति ३ पुः पा छेतुरपीति ३ पुः पाः ।