पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
आत्मने। वेदान्तंकवेदद्यत्वादिनिरुपणयन्य: ।

अनन्तेा ऽनर्वाधि: । विकारे नास्तीत्यस्तं भेटाऽभेदविचारे । धर्मान्यथा त्वविक्रियाया अभावमुका तट्टेत्वभावमप्याह श्रापि चेति । भाध्ये यत १०५ । ४ एव धर्मांन्यथात्वाभावेो ऽत्त एव नित्यशुद्धादिस्वभाव । परुषावधि: सर्वस्य लय इत्यच श्रुत्मिाह तस्मात्पुरुषादिति । कल्पितस्याकल्पितमधिष्ठान मित्युक्तयुक्ति परामर्श त्तस्माच्छब्दः । निरतिशयस्वतन्त्रतया विधिशेयत्वा भावे श्रुतिमुट्टाहृत्य मानान्तराऽगम्यतया वेदान्तकवेद्यत्वे श्रुतिमुदाहरति तं त्वेति । तस्य वेदस्येत्यर्थः । ननु तर्हि धर्मावबेार्थनमिति वक्तव्यं तचाह धर्मस्य चेति । ननु प्रतिषेधानामनुष्ठयावेोधकत्वात्कथं कर्मावबेधप्रये। जनता ऽत्त प्राह * प्रातिषिध्यमानेति । शाबरवचनवदाम्नायस्येति सूचे आम्नायशब्दे! विधिनिषेधपर इति सिध्यति । विकल्पमुखेन परिहारान्तरं चाह श्रापि चेति । द्रव्यगुणकर्मणां तच्छब्दानामित्यर्थः । क्रियार्थ त्वादित्यचानर्थक्यमित्यच चाथैशञ्टो ऽभिधेयपर: प्रयेजनपरे वेत्ति विक्र ल्यादयं निरस्य द्वितीयं निरस्यति यद्युच्येतेत्यादिना । ननु चादना १०५ । २० हि भूत्तं भवन्तं भविष्यन्तमित्येवं जातीय शक्रोत्यवगमयितुमिति शाबर वचसि विधिवाक्यस्य भूतादिबेधित्ता भाति न द्रव्यादिशब्दानां क्रिया प्रयेजनता ऽत आह कार्यमर्थमिति । कार्यान्वितभूत्तबेधित्व विधिवा क्यस्य कथं सन्यायेन ब्रह्मवाक्येष्वक्रियाशेषभूतवस्तुबेथित्वसिद्विरत्त आह श्रयमाभिसंधिरिति । कार्यान्वितबेधित्वनियमः शब्दानां किं व्युत्य तिबलादुत प्रयेजनार्थमु । तच केवलभूतवस्त्ववगमादपि प्रयेोजनसिद्धिमुन्न रच बदयति । न तावहात्यतिबलादित्याह न तावदिति । कार्यार्थे कार्यशेषे । ननु कार्यान्वितपरत्वनियमाभावे पदानामतिलाघवायान्वित्तपर त्वमपि त्यज्यतामत आह नापीति । तत्कि.मदानां विशिष्ट पदशक्ति नैत्याह स्वार्थमिति । १०६ । १०

अयमभिसंधि: । पटैः यदाथै एवाभिधीयन्ते अर्थान्तरान्वितत्तया उपलक्ष्यन्ते । अन्यथा स्वरुपमाचातिरोििवशिष्टाभिधाने गैौरवं स्यात् । नन्व भिहित्पार्थस्वरुपाणां विशिष्टरनविनाभावात्कथं लक्षणा । न हिँ गवार्थस्यान यत्यन्वयाविनाभाव: चारयतेिनाप्यन्वयात् । न चार्थान्तरमाचान्वये नच्य: ।


बेाधनं प्रयेोजनं तत्राहेति २ पु• पा- । + जं• सू. श्र• १ या. २ सू. १ ।