पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
अन्विताभिधानवाटाक्षेपयन्य: ।

थेपर्यवसाने ऽन्वितपर्यवसाने च भट्टसंमतिमाह यथाहुरिति । यदा १०६ । १२ लक्षणया येाग्येतरान्वितपरत्वं पदानां पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं तदा वेदान्तानां कार्याऽनन्वित्तब्रह्मपरत्वोपपत्तिरित्याह एवं च सतीति । भव्यार्थत्वेनेति भाष्ये भव्यशब्दो भवनकर्तृवचनत्वादुत्पाद्यमा चपरो भा भूदित्याह भव्यमिति । भाष्ये भत्तस्य क्रियात्वप्रतिषेधस्य प्रसक्तिमाह नन्विति । भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यच किं कायै भव्यमुत क्रिया । उभाभ्यामपि भूतार्थस्य नैक्यमित्याह न तादा त्म्येति । कायै हि साध्यतया प्रयेोजनं भूतं साधकतया प्रयेजयतीति प्रवृ तिनिवृत्तिव्यतिरेकेणेत्यादिभाष्येण कार्यान्वयनियमभङ्गेन कूटस्यनित्यवस्तूप टेशस्य समर्थितत्वे ऽपेि कार्यान्विते व्यत्पत्तिनियममभ्यपेत्यापि परिहार न्तरं वक्तुमुक्तशङ्कामनुवदतीत्याह शङ्कतइति । अङ्गीकृते कार्यान्वितव्यु त्यत्तिनियमे कूटस्यनित्येपदेशानुपपतिरित्याह एवं चेतेि । भवतु कायै न्विते भूते सङ्गतिग्रहस्तथापि स्वरुपं तव प्रतीयतएव विशिष्ट ऽपि स्वरूप सद्भावात् । तत्त: किंमत आह तथा चेति । स्वनिष्ठभूतविषया इति । कार्यानन्वित्तभूत्तविषया इत्यर्थः । न त्वनन्वित्तविषयत्वमेव । अन्विते पद तांत्पर्यस्य समर्थितत्वात् । ते च वदत्यमाणेदाहरणेषु दृश्यमाना नाध्या हारादिभि: फेशेनान्यथयितव्या इत्यर्थः ।

स्यादेतत् । कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुट्टसिद्धाभिधायि न हि गेत्व. गृहीतशक्ति गेपदमभिदधाति तुरगत्वमत आह न हीति । १०७ । । एवं मन्यते कार्यान्वये न शब्दार्थः किं तूपाधि: । तथा हि । कर्तव्य तातदभावावगमार्थीनत्वात् प्रवृत्तिनिवृत्योः प्रवृत्तिनिवृत्तिसाध्यत्वात्प्रयेज नस्य तदर्थीनत्वाञ्च विवदताप्रयेrगयेा: प्रयेगार्थीनत्वाच्च वाक्यार्थप्रतिप ऽता विरहयापि कार्यान्वयं प्रयेोगभेटे भवति भूतं वस्तु पदवाच्यम् । कथ मपरया भवतां प्रमाणान्तरगृहीतकार्यान्वितगृहीतसङ्गतिकपदवृन्दस्य बेटे ऽपूर्वान्विताभिथायित्ता । तदिदमुक्तमुपहितं शतशे दृष्टमपि तदेव व चिट नुपहितं यदि दृष्टं भवति तदा तददृष्टं न हि भवति किं तु दृष्टमेव भवतीति